पृष्ठम्:श्रीललितासहस्रनाम.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १०]
२७५
सौभाग्यभास्करव्याख्या ।

इति । आदित्यपुराणन्निवपुराणयोरपि “या तस्य पाश्र्वगा बाला सा पार्वत्यंशजो
हरि' रिति । वामनपुरानेऽपि

पौर्णमास्यां तु यो माघे पूजयेद्विधिवच्छिवाम् ।
सोऽश्वमेघमत्राप्नोति विष्णुलोके महीयत ।।

इति ।

अयोनिरिति--न विद्यते योनिः कारणं यस्याः साऽयोनिः । योनिशब्दः स्थान
वचनो वा'योनिष्ट इन्द्र निषदे अकारी'ति श्रुतेः। हे इन्द्र, तव निषदे उपवेशन:य
मया स्थानं कृतमित्यर्थात्, तेन स्थानरहिता अपरिच्छिन्नेत्यर्थः । अस्य विष्णोर्योनि
जैनिका मातेति वा ।
योनिरिति-निलीयते जगद्यस्यामिति निलया योनिश्चासौ निलया च ।
योनिशब्दः प्रकृतिपरः । 'कर्तारमीशं पुरुषं ब्रह्मयोनि 'मिति श्रुतौ प्रयोगात् ।
कर्तारं क्रियाशक्तिमन्तमीशं नियन्तारं पुरुषं प्रत्यञ्चं ब्रह्म पूर्ण योनिं ध्यानेनापश्य
न्निति व्याख्यानात् । । योनिश्च हि गीयत' इति ब्रह्मसूत्र च । यद्वा 'यो योनि
योनिमधितिष्ठत्येक 'इति श्रुतौ मायापरत्वेनापि योनिपरस्य व्याख्यानदर्शनात्
योनिर्मायैव निलयः परिच्छेदिका यस्या इति । योनीनां जगत्कारणानां ब्रह्मादीनां
नितरां लयो यस्यामिति वा । योनिस्त्रयस्रचक्रमेव निलयो यस्या बिन्दुरूपाया
देव्या इति वा । अत एवाथर्वणे शौनकशाखायां श्रूयते

तस्मिन्हिरण्मये कोशे त्र्यक्षरे त्रिप्रतिष्ठिते ।
तस्मिभ्यद्यक्षमात्मन्वत्तद्वै ब्रह्मविदो विदुः ।

इति । अस्या ऋचः पूर्व

अष्टाचक्रा नवद्वारा देवानां पूरयोध्या ।
तस्यां हिरण्मयः कोशः स्वगर्योऽपि ज्योतिषावृतः ।।

इति श्रुतम् । अनयो ऋचोरर्थः-देवानामप्ययोध्या असाध्या दुर्लभा पूः नगरी

श्रीचक्रमित्यर्थः । 'चत्रं पुरं च सदनमगारं च गुहा स्त्रिया 'मिति शंकरारण्यघृत
विश्वाख्यकोशात् । ईश्वरादासरूपायोध्यानगरी तु मत्यनामयोध्या । इयं तु देवा
नामपीत्यर्थः । सा कीदृशी । अष्टाचक्रा अष्टौ चक्राणि अष्टारं द्वे दशारे मन्वस्र
अष्टदलषोडशदले पन्ने भ्रमित्रयं भूगृहत्रयं चेति यस्यां सा । नवसंख्यानि द्वाराणि
योनिद्वारवत्रिकोणानि यस्यां सा । “पञ्चशक्तिचतुर्बह्निसंयोगाकृचक्रसंभव' इति
नित्याहृदये । 'स्वाभिमुखाग्रत्रिकोणं शक्तिः, पराङ्मुखाग्रत्रिकोणं वह्नि' रिति
मन्त्रशास्त्रीया परिभाषा । तस्यामयोध्यायां हिरवमयस्तेजोमयः कोशो निधानं
त्रिकोणरूपं स एव स्वर्ग: सुखरूपत्वात् । तैत्तिरीयाणां स्वगों लोक इति पाठस्तस्या