पृष्ठम्:श्रीललितासहस्रनाम.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७४
[नवमशतकम्
ललितासहस्रनाम ।

इति । अत्र चतस्रो पुश्पत्तयः सूचितः। तथारिहेत्यस्य विष्फुरिव दैत्याश्झन्तीत्यर्थः। ।

विष्णुह१िणोति-विष्णुरूपेत्यस्य तदभिनेत्यर्थः । तेन न प्रथम ध्युत्पत्या
गतागुंता । तदेवाह । विष्णुरेवं रूपमस्याः । तदुक्तं ललितोपाख्याने ब्रह्माऽपुरण
एव ' ममैव पौरुषं रूपं गोपिकाजनमोहन 'मिति देबी वचनात् । तत्रैव वीरभद्रं प्रति
विष्णुवचनम्

आशा शक्तिर्महेशस्य चतुर्धा भिन्नविग्रहा ।
भोगं भवनरूप। स दुर्गारूपा च संगरे ।
कोपे च कलिकारूषा पंरूपा च मदादिप्रका।

इति । कूर्मपुराणेऽपि हिमवरकृतदेवीस्तवे

सहस्रमूर्षाममनन्तशक्ति सहस्रबाहुं पुरुषं पुराणम् ।
शयानमरुभौ ललिते तवं नारायणाख्यं प्रणतोऽस्मि रूपम् ।।

इति । कर्म एवं मङ्गलंप्रति शिवेन विश्वरूपे दशिते--

किमेतद्भगवद्पं सुघोरं विश्वतोमुखम् ।
का च सा भगवत्पात्रं राजमाना व्यवस्थिता ।।

इति मत्पृष्टेन शिवेन स्वस्वरूपप्रभावं निवण्पक्षतम्

मम स परम माया प्रकृतिस्त्रिगुणात्मिका ।
प्रोच्यते मुनिभिः शक्सिजंगद्योनिः सनातनी ।
स एव मायया विश्वं व्यामोहयति बिश्ववित् ।
नारायणः परोऽव्यक्तो मायारूप इति श्रुतिः ।

इति । सनकुमारसंहितायां प्रभाकराख्यस्य राज्ञो विष्णुभक्ति तन्महिष्याः प•ि

न्याख्यायाश्च पार्वती अस्ति वर्णयिस्वोक्तम्

एवं देव्याश्मना स्वेन रूपेण च जनार्दनः।
दम्पत्योरेकफायत्वादेक एष द्विधानतः ।

इति । बृहत्पाराशरस्मृतावपि

दुर्गा कात्यायन चैव यलम्बग्देवतामपि ।
चेतसा सुप्रसन्नेन विष्णुलोकमवाप्नुयात् ।।

इति ! पाथुरानेऽपि

चण्डिक स्नपयेद्यस्तु ऐक्षवेण रसेन च ।
सौपर्णेन व यानेन विष्णुना सह मोदतः ।।