पृष्ठम्:श्रीललितासहस्रनाम.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १०]
२७३
सौभाग्यभास्करव्याख्या ।

आप्यायते यथइस्सु तृणैरमृतसंभवैः ।
एवं जपंश्च होमैश्च पुनराप्यायते द्विजः ।।

इति । विश्वेति –विश्वेषां प्रह्माद्यानां भ्रमणं सृष्टिस्थिति नाश रूपं यातायातं

कारयति ।

स्वभवमेके कवयो वदन्ति
कलं तथाऽन्ये परिमुह्यमानाः ।
देवस्यैष महिमा तु लोके
यन दं भ्राम्यते ब्रह्मचक्रम् ।।

इति श्रुतेः । देवनिष्ठो महिमा शक्तिरेव भुमिकेरयौः। ‘भ्रमयन्सर्वभूतानि

यत्रारूढानि मायये' ति स्मृतः । विश्वशब्दो विष्णुपरो व 'विश्वं विष्णुर्बष-
ट्कार' इत्युक्तेः तस्य भ्रमणकारिणी । स्मर्यते तावत्कलिकापुरणेयमितिहासः-
विष्णुरेकदा ध्यंममार्गेण गरुडारूदो गच्छन्नघः कामहपदेशे नीलाचलवासिनीं काम
रूपां देवीं प्रत्यासन्नामप्यनादृत्य तामप्रणम्यैव गतः । ततस्तरकोपवशात्समुद्रमध्ये
पतितसंस्तभूव भ्रमन्नाम्नोत् । ततः कियता कालेन गवेषयन्तो लक्ष्मीनारदमुखादिमं
वृत्तान्तमाकण्यं तपसा कमाख्यां प्रसाद्य विष्णु सबधानकृत्य भ्रमणावमोचयत् ।
ततः सोऽपि तामारध्य वैकुण्ठलोकमध्यवात्सीदिति ।। २१६ ।।

बिस्वग्रासा विद्रुमाभा वैष्णव विष्णुहषिणी ।
अयोनिर्योनि निलय कूटस्थ कुलहपिणो ॥ २१७ ॥

विश्वप्रसे ति--विश्वं चराचरं ग्रसतीति विश्वग्रास। । चराचरसंप्रीत्यर्थः।

तथाच काष्ठके श्रूयते-

यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः।
मृत्युर्यस्योपसेचनं क इथ वेद यत्र सः ।।

इति । अत्र मृत्योरुपसेचनत्वोक्तथा तत्संहार्यचराचरप्रतीतेरित्याशयेन ब्रह्मसूत्रं

बता चराचरग्रहा' दिति ।

विधूमेति–विद्रुमः प्रवालस्तद्वदाता विद्मभा। बित् ज्ञानमेव दुर्मः
पुद्धानुपुर्दग्रस्तत्वसाम्य।तेन तुल्येति व।।

वैष्णोति –विष्णोरियं वैष्णवी । तथाँच बेबपुराणे

शङ्कचक्रगद मते विष्णुमाता तंपरिहा ।
विष्णुरूपायवः देवी वैष्णवी तेन गीयते ॥

35