पृष्ठम्:श्रीललितासहस्रनाम.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७२
[नवमशतकम्
ललितासहस्रनाम ।


आम तस्याष्टमी मूतयंगमनाद्यपरा ।

इति ॥ २१५ ।।

अमीषण धमाध्यक्षां धनधान्यविवधिकी ।
बिहीण प्रिया विश्वभ्रमकरेिगी ।। २१६ ॥

धर्माधारेति--त तद्देशेषु शिष्टपराम्परायाता वेधाविरुद्धाः कि धर्मपदवषयाः

तथाच संवर्तःमतिः—

यमिन्देशे य आचारः पारम्पर्यक्रमागतः।
आम्नागैरविरुद्धश्च स धर्मः परिकीसितः ।

इति । तेषामसमन्तात्सर्वदेशेषु धार निरर्गलप्रवाहः। धर्म आधारो यस्या था,

धमें तिष्ठतीयूषधFत् । 'धमें सर्वं प्रतिष्ठित 'मिति श्रुतेः। धर्म आधरो ययाः
वा । धर्मस्य सर्वाधिरवं यत्कृतमिति यावत् ।
धनाध्यव्रति-- धनस्याध्यक्षा। स्वामिनी । उपास्योपासकपोरभेदत् । बे र
उप वा ।
अनन्येति-- धनानि धान्यानि च विशेष्य बर्धयति ।
बिनेति वेदशास्त्रादिविद्यावन्तो ब्राह्मणा विप्राः) तदु तं ब्रह्मवैवर्त

जअन ग्राह्मणो ज्ञेयः संस्कारंज उपते ।
विद्यया याति विप्रत्वं त्रिभिः श्रोत्रिय उच्यते ।

इति । ते प्रिया। अभीष्टा यस्याः। 'अविद्यो वा सविद्यो व ऊह्मणो ममकी तनु ,

रिति भगवद्वचनेन विशेष कंप्रतिन्यायेन प्रीतिसिद्धेः।
विप्ररूपेति-– उक्तवचनादेव तादश विप्राः रूपं स्वरूपं यस्याः । अत एव
भूयते 'यावतीवै देवतास्ताः सर्वा वेदविदि अह्णे वसती "ति । धराशरस्मृतिरपि

ब्राह्मणा जंगमं तीर्थं त्रिषु लोकेषु विश्रुतम् ।
येषां वाक्योदकेनैव द्रढयन्ति मलिन। जनाः ।।

इति । अथवा विप्रास्रूपमति पूर्वरूपवतः करोयाप्याययतीति वा । पस्या गम्भ-

जपादिना ब्राह्मणानामप्यापनं भवतीति यावत् । तदुक्तमपस्तम्बस्तौ

अयमनितषवृक्षः समानतपसः क्षयः ।
अचितः पूजितो विप्रो दुधा गौरिव सीदति ।


1. ‘देशे देशे य आचार' इति पाठः