पृष्ठम्:श्रीललितासहस्रनाम.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १०]
२७१
सौभाग्यभास्करव्याख्या ।

दशभिः पञ्चभिश्चैव सुधामृतप्रस्रवैः ।
कृष्णपक्षे सदा पीत्वा जायन्ते पीयराः सुराः ।।
तत्सर्वं शांभवी मया ।

इति वायुपुराणात् । नार्षेये शक्तिबीजसाधने 'नवस्पीयूषधाराभिवर्षन्स विषह

रिणी 'मिति थज्ञानमुक्तं तादृशरूपवतीति वा ।। २१४ ।।

संसारपङ्कनिर्मग्नसमुचरणपति ।
यक्षत्रिया यज्ञकर्मे यजमानस्यहर्षिणी ।। २१५ ।।

संसारेति---संसारलक्षणे कदमे निःशेषण मग्नानां जनानां सम्यगूद्धरणे

पण्डिता कुशला। अत एवोक्तं कौमें-

ये मनागपि शर्वाणं स्मरन्ति शरणाथिनः ।
दुस्तरपारसंसारसागरे न पतन्ति ते ।

इति ।

। पापियति--यज्ञः प्रिया। यस्याः । ‘यज्ञो वै विष्णुरिति श्रुतेरस्तत्प्रिये ति ।
व।
यक्षकश्रुति--यज्ञस्य कर्ता ।
ग्रजमनेति—यजमनामको दीक्षितमूतिः परमशिघस्तस्य पत्नी दीक्षाख्या।
सन्तानस्य माता । तदुक्तं लंङ्ग .

यजमानामको देवो महादेवो बुधैः प्रभुः। ।
उग्रम् इत्युच्यते सद्भिरीशानश्चेति चापरंः।।
उग्राह्यस्य देवस्य यजमानास्मनः प्रभोः।
दीक्षा पनो बधैरुक्त संज्ञानाख्यस्तदात्मजः ।

इति । वायुपुराणेऽपि--

उग्रा तनुः सप्तमी था। दीक्षितीव्रह्मिणैः सह ।
बीक्षा परस्ती स्मृता तस्य संतातः पुत्र उच्यते ।


इति । अष्टसु शिवमूतिषु , चरम पेजमानमूतिरिति कवचढण्यैते क्वचिदात्मेति
तदुभयमप्याह । यजमानश्च संवश्च यजमानस्य दीक्षितारमनौ तो रूपे अस्याः इति।
अल्पापतरस्य पूर्वनिपातो न नित्यः ’ एतत्तदो 'रित्यादि निर्देशात् । उक्तं च सङ्ग

पञ्चभूतानि चन्द्राकाश्मेति मुनिपुंगवाः । ।
मूतिरष्टौ शिवस्य हुर्देवदेवस्य धीमतः।