पृष्ठम्:श्रीललितासहस्रनाम.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२७०
[नवमशतकम्
ललितासहस्रनाम ।

मात्रात्रयं च हे स्पं त्रिस्थे देवि सरस्वती ।

इति ।


त्रिपुरेति–अन्तर्दशरचकाभिमानिनी देवता त्रिपुरमालिनी ।।


अष परिभाषमलेऽटनशनमनि विभजते ।
तुरर्धभवो वेषो दधन्थिभेवं विभामर्षेण ।
गौणतरङ्गमतिः खलु शंभोर्वाड़ी वर श्यंद्भिः ।। ३० ।।

स्पष्टम् ।। ३९ ।।


निरामये ति-- निर्गता आमयाः रोगा यया ।

निरामयेति–सवलम्बनस्यलम्बन्त रयोगान्निरलम्ब। । तथवेऽनवस्था-
पसः ।

स्वरमेति --सा च मूलक्षयकरोम्यस्था अनासम्बद्धमेव साधयति। स्वारमभ्ये
वरमः क्रीडनं यस्याः । स्वमनमेव द्वेधा विभज्यान्योन्यं ीडमने त यावत् ।
तथाच माध्यमिक अधीयते स वै न रेमे तस्मादेकाकी न रमते स द्वितीयमैच्छम्
स ऋतावानास यथा स्त्रीपुमांसौ संपरिष्वक्तो स इममेवात्मानं बेघा पातयत्ततः
पतिश्च पत्नी चाभवता' मियि । स्वस्मैत्ररामः कृत्रिमवनयं विचित्रं जगद्यस्य
इति वा। जगन्निर्माणसंहाऊ लयोः स्वास्ममात्रावशेषात् । तथाच वायुपुराणे

एकस्तु प्रभूशक्तयो में बहुधा भ१तीश्वरः ।
भूवा यस्माच्च बहुधा भवत्य्क: पुनस्तु सः ।

इति । स्वमात्मीयं जगच्च अस्मा ब्रह्म च अनयोर।रामः क्रीडनं त्रिवरणं वृत्सित्यं

यस्या इति वा । तदुक्तं मार्कण्डेयपुराणे

स्वमक्षरं परं देवि यच्च सर्वं प्रतिष्ठितम् ।
अक्षरं ब्रह्म परमं जगहुँ तक्षरात्मकम् ।।
दाहण्यवस्थित बहुभ माथि परमगवः ।
तथा स्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ।

इति ।


सुषे ति--सुधायाः सहस्ररक णिक चन्द्रगतयाः नूतः स्रवणं यया कुलिया
सा । सुधायाः मृतिरेव वा। डाकिन्यादिमण्डलन्याप्याययन्ती सा क्रियैव भगवती
त्यर्थः । यद्वा प्रसिद्बन्द्रमण्डलान्निरव्यादितृप्तिजनिका पीयूषवृष्टिरेवेंत्रेति—