पृष्ठम्:श्रीललितासहस्रनाम.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १०]
१६९
सौभाग्यभास्करव्याख्या ।

जहिमृति--हिंविषयैकप्रवकं मुखं येषां तेषां सुष्टु दुसंभ।। 'तरलकरणा
नमसुलभं ' १यनन्दह्यम् ।। ३१३ ।।

प्रयी त्रिवर्गनिलया निस्था त्रिपुरमालिनी ।
निराभया । निरालम्बा स्वात्मारामा सुधस्तृतिः ।। २१४ ॥

अयीति-स्त्रियम् वसामयजुषी इति वेदास्त्रयस्त्रयी' ति षाने दत्रयरूपा

तथा ल कूर्मपुराणे हिमवन्तं प्रति देवीवचनम्-

ममैवास्या परा शक्तिर्वेदसंश पुरातनी ।
ऋग्यजुःसामरूपेण सर्गादौ संप्रवर्तते ।।

इति । एषुराणेऽपि 'अवाक्षिकी प्रथा देवि दण्डनीतिश्च कथ्यस’ इति । वेदो-

पुराणेऽपि -

ऋग्यजुःसमभागेन सङ्गत्रेदगत यतः ।
अयीति पठ्यते लोके दृष्टदष्टप्रसाधना ।।

इति । निरपातने तु

अकारादिः सामवेदी ऋग्वेदरच तददिकः।
यजुर्वेद कारादिस्तेषां संयोगतः शुचिः ।
तन्निति श्रुणु प्राने प्रोषताः पूर्वाधरक्रमात् ।
विलिख्य योजयेत्पूर्वं शशास्त्रानुसारतः । ।
गूगसंध्या ऋग्यंजूषं तसस्तेना"रं तथा।
वृद्धिसंया समापुंज्यादियुथन्नं शुचेर्वपुः ।
तेन अपीमयी निया कार्यकारणयोगतः ।

इत्युक्तम् । अत्र शुपिशब्देन वाग्भवं बीजमुच्यते । तेन तदूषेयर्थो वा ।


प्रि ति- श्रिवणं धर्मकामार्षे 'fरति कोशः सस्य निलयः स्थानं यस्याम्।
त्रिषु भूतादिकलेष्वकारोकारमकारेषु षा' स्थान स्थितियंस्मः ।

जिस्मेति-त्रिषु लोकादिभेदेन तिष्ठतीति ग त्रिस्था । तदुक्तं भाकंधेय
पुराणं--

त्रयो लोकस्श्रयो देवस्त्रैविधं पावकश्रयम् ।
त्रीणि ज्योतीषि वगश्च प्रयो भर्तादयस्तथा ।
त्रयो गुणास्त्रयः शब्यास्त्रयो दोषास्तथाश्रमः ।
प्रव: कालास्तथावस्याः पितरोऽनिलदमः ।।