पृष्ठम्:श्रीललितासहस्रनाम.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६८
[नवमशतकम्
ललितासहस्रनाम ।

अ क्षमता अर्धा किमप्रसादिनी ।
अन्तर्मुखसमाराध्योबहिर्मुखमुर्लभा ।। २१३ ॥

भवंति --जन्म राहिंस्यादजा। ‘अजामेका 'मिति श्रुतेः, { न जातो न अनिल

यत' इति श्रुतेश्च । महाभारतेऽपि

नहि जातो न जपेतुं न अनिध्ये कदाचन ।
क्षेत्रज्ञः सर्वभूतानां तस्म - हमजः स्मृत ।

इति । जननं हि मृत्युसमयाफम् । 'जातस्य हि ध्रुवो मृत्युर्जुवं जन्म मृतस्य

चे' ति वचन।त ।

चेति –तविक नम भाषरूपाय विरुद्धोपलसध्या प्राप्तमर्थमाह । क्षयेण
मरलेन विनिर्मुक्ता। क्षये गृहे एव विशिष्य निर्मम् १येति । मुमक्षविषय
'भिय ५ठस्यागः क्रियते । सुन्दर्युपास कैरनु गृहएव मोक्ष । प्रायत इति तामर्षम् ।
तबिंबमुक्तमस्माभिः शिवस्तुतौ --

यदि परमिच्छसि धाम त्यज म नाम स्वकं ५१म ।
परपदनियमनदाम स्म र हृदि कामद्विषो नाम ।।

इति दुर्वासया।


मुति-सङ्ग मोमोक्षतीति मुग्ध सौन्दर्यवती । अंकारप्रश्लेषेण न सन्ति
मूड यस्या इत्यपि सुवचम् । मूधः मुन्दरमूढयो' रिति विश्वः ।

क्षिति-क्षिप्रं स्वल्पदिनैरेव प्रसीदतीति तथा । अतएवोक्तं सौरपुराणे

क्रमेण लभ्यतेयेषां मुक्तिरराघनतिजाः ।
आराधनादुभेशस्य तस्मिञ्जन्मनि मुच्यत ।

इति । इदं तु तीनतर्भक्तिम६षधौरेयपरम् । अन्येषां तु शिवपुराणे स्मर्यते—

अस्पभावेऽपि यो मर्यः सोऽपि जन्मश्रयात्परम् ।
न योनिग्रस्त्रपीडये भविष्यति न संशयः ।।

इति । तदिमां वयवस्यामभिनेत्योक्तं तत्रराजे

अन्यथा संप्रदायेन बपहोमार्चनादिकम् ।
कृतं जगमान्तरे सम्यक्संप्रदायाय कल्पत ।।

इति ।


अन्तर्मुखेति–अन्तः स्वारमप्रवणं मुखं चित्तवृत्तियषां है: सम्यगाराध्या ।