पृष्ठम्:श्रीललितासहस्रनाम.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १०]
२६७
सौभाग्यभास्करव्याख्या ।

नाम्ना षष्ठस्य या भीमा तनूराशि उच्यते ।
दिशः परंन्यः स्मृतास्तस्य स्वर्गस्तस्य सुतः स्मृतः ।

इति । तत्र तिष्ठति काष्ठेति नैरुक्ताः । अस्यतिष्ठद्दशाङ्गुल 'मिति श्रुतिः।

विष्टपमदं कृत्स्नमेकांशेन स्थितो जग 'दिति स्मृतिश्च ।

अकान्तेति--कान्तेति पक्षरं नाम । ‘अकं पापे च दु:खे न’ तयोरन्तो
नाश यय: सा ।

कान्तेति-विग्रहस्य शरीरस्यार्धमर्धविग्रहः। ‘अषं नपुसक “मिति समः।
कान्तः परशिव एवयंविग्रहो यस्य: कान्तम्यर्ध कान्तञ्च कान्तार्ध विग्रहो यस्या इति
व। नचंतपक्षेऽर्धक इति रूपापत्तिः । अत्रत्याध्रुपदस्य नियतलिङ्गस्वस्वीकारात्
निपतनपुंसकलिङ्गकस्यैव पूर्वनिपातविधानाः पुनः पुंलिङ्ग इत्यादिप्रश्नोतरपरे
महाभाष्ये पुंलिङ्गवदस्या नियतलिङ्गधरस्वेने कंपटोये व्याख्यानात् । तथाच भग-
व१िङ्गलमणःप्रयूक्त 'स्वरा अर्ध च/य“ ’ इति । वस्तुतस्तु अर्धविग्रहा। इयत्र
कर्मधारय एव समासः । षष्ठीतत्पुरुषे तु विग्रहार्घमियेषद्यत । अत एव पर्व-
ल्लिङ्गसूत्रे महाभाष्ये । 'अषं नपुंसक 'मिति सूत्रं प्रत्याख्यातमिरपन्यदेतत् । तेन
कान्तार्धमिति समासेऽपि समप्रविभगवचनवमेवार्धशब्दस्य द्रष्टव्यम् । अकारस्यान्तः
कालः स्यकरस्तेन द्योर्लक्ष्यते । अर्धशदो भागमात्रपरः। तेन द्योः शरीरंकदेशो
यस्या ३१पषं इति वा । पादोऽस्य सर्वो भूतानि त्रिपादस्यामृतं दिवो' ति मत्रव-
णत् ।। २११ ।।

कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता ।
कनकनकताट सीसाविग्रहधारिणी ।। २१२ ।।

कायंति –कापाणि महत्त्वादीनि कारणं मूलप्रकृतिः तृविनिर्मुक्ता। चैतन्ये ।

तेषां परमार्थतोऽभावात् “न तस्य कार्यं करणं च विद्यत ’इति श्रुतेः।

कामेति - -कामस्य कामेश्वरस्य केलोनां क्रीडाविलासानां तरङ्गाः परम्पराः
संजाता अस्याः ।

कनकनकेति -कनतो दीप्यमाने कनकस्य सुवर्णमये ताटङ्ग कर्णाभरणवि-
येषौ यस्याः ।

सले ति-लीलयानायासेन विग्रहान त्रतारविशेषा धरयति पगराजस्य महिषी
मलादेवी तद्विग्रहधारिणी । सा च योगवासिष्ठे प्रसिद्धा ' आसीदस्मिन्महीपाल
कृते पण विकासवान् । पफोनामेत्युपक्रम्य तस्यासीसुभगा भार्या लीला नाम
पतिव्रते 'ति । २१२ ।।