पृष्ठम्:श्रीललितासहस्रनाम.pdf/२९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६६
[नवमशतकम्
ललितासहस्रनाम ।

गगने ति - गगमस्य दहरकाशस्य भूताकाशस्य पराकाशस्य वान्तर्मध्ये तिष्ठ
तीति । ‘वृक्ष व स्तब्धो दिवि तिष्ठत्येक' इति श्रुतेः । गगनस्यान्ते नाशकालेऽपि
तिष्ठति या । गगनं अकारःअन्तस्य यरलवा इति पञ्चभूतबीबद्धारः ।

गवतेति गर्वो विश्वनमणिविषयिणी पराहता, स।स्याः सञ्जाता। तार
कादित्वादितच ।

गानेति गानं तता-नद्धमुधिर-धनचतुष्टयसमुच्चयामकं, वमदित्रादिकं वा,
शारीरं गन्धवं वा, साम वा तयोसेलूपा सतृष्णा ।

करने ति-कल्पना वासनामय्यो दृश्यवचयस्ताभी रहिताः। तासां कहिप
तस्मादेव । पटु। कल्पेऽपि नराणां हिता। ‘ संवर्तः प्रलयः कल्प' इति कोशः ।
'नू नय' इति धातोः । ‘नयतीति नरः प्रोषतः परमात्मा सनातन' इति स्मृत्या
च । नरस्येमे भारा जीवः । सकलनाशकारिणि प्रलयकालेऽपि जीवतां स्वोदरे
वासनारूपतया घापने हिसकर्ता किमुत सृष्टि स्थिति क.ल इति यावत् । उक्तं

मयनते चिदम्भोधवश्चर्यं जीवधीचयः ।
उति नन्ति वे लसि प्रविशन्ति स्वभवनः ॥

इति


काष्ठे–िअष्टादशनिमेषात्मकः कलः कष्ठा । दाहरिद्रापि काष्ठा ।
सा हि कथन भिनालपरिणामरूपत्वाच्छिवभक्तयोरभित्रैवेति मैरालतने के था ।
'कछा द(रुद्रियां कील मानप्रभेदयोरिति रभसः। तदुभयरूप । वेदान्त
वाक्यर्थतवनिकषऽपि काष्टा। तदुक्तं सूतसंहितायाम्-

प्रतीतमप्रतीतं वः सदसध परः शिवः ।
इति वेदान्तवाक्यानां निष्ठा कति कथ्यते ।।

इति। “ स काष्ठ सा परा गतिरिति श्रुतिश्च । यदा गगनात्मकस्य मीमनप-

कस्य १रशिवस्य पली स्वर्गमातदेव दिदस्वरूपत्वारहृष्टेत्युच्यते । तथाच संङ्ग-

चराचराणां भूतानां सर्वेषामवकृशदः ।।
व्योमामा भगवान्देवो भीम इत्युच्यते बुधैः ।।
महामहिम्न देवस्य भोमस्य परमात्मनः ।
रबशस्वरूपादिक्पली - सुतः स्वर्गस्य सूरिभिः ।

इति । वायुपुराणेऽपि-