पृष्ठम्:श्रीललितासहस्रनाम.pdf/२९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १०]
२६५
सौभाग्यभास्करव्याख्या ।

अमेति—भाविनयेन तप्तेभ्यो धनेभ्यो विधन्विभिहुः पणिभिध्यंबतू
स्वामिमुखं दत्ते ।

सबै ति-सर्वास्वेसरैयादिधूपनिषत्सु रहस्यभूतासु श्रुतिशिरोभूतयात ति
कर्षेण घट्ट प्रतिपाला । ‘पवेष निश्चय करोति श्रद्धयोपनिषदा तदेव वीर्यवतरं
भवती' त्यत्रोपनिषत्पदस्प रहस्यपरत्वेन व्याख्यानदर्शनात् । तस्य निझनिसरष्य
चपैर्दशिता--

उपनीये समागतं ब्रह्मा पातद्वयं सतः।
निहन्यविद्यां तऽणां च तस्मादुपनिषमता ।।

इति । अत्रोत्कर्ष ऐकरूप्यम् । उच्चैस्त्वस्य धतुनै लाभात् = 'उवैधृटं तु

घोषणे ' ति होगात् । ऐकरूप्यं च प्रतिवेदन्तं विहितानां सगुणब्राह्मणस्तीनां मेवा
भावः । तदिदं 'सर्थवान्तप्रस्थयं षोदनाद्यविशेषादिस्थचिकरणे स्पष्टम् ।

शतीति-~आकाशनिष्ठा ऊखर समतीतेषुषपते । तस्वरूपं च धने
शान्रयतीतकलहैतनिर्माण नवबोधदे' ति । तदारिभक/ तदभिप्त ।। २१ ।।

गभीश गगनातRथा गदिता गानलोलुप।
कल्पना वकास काग्तीविt । २११ ॥

गडभरेति--अनन्याद्गम्भीरा । महाकवंशरूपेश्यर्थः । तथा च शिगन

‘मङ्गलदा नुसंघमन्मत्रवीर्यानुभव' इति ।
महाहृद इति श्रो शतिर्भगवती परा ।
अनुसंधानमित्युक्तं तैलक्षािसम्बविमर्शनम् ।
मन्त्रवीर्यमिति प्रोसं पूर्णाहुबिम्बनम् ।
तदीयोऽनुभवस्तय स्फुरणं आत्मनः स्फुटम् ।

इति । अन्यत्रापि--


परा भट्टरित संब दिलाभशस्तिपुरःसरम् ।
स्थूलप्रमेयपर्यन्तं भमन्त्री विश्वमातरम् ।।
प्रमात्रन्तर्महीरूपा हृषीकद्विषयारमभाम् ।
प्रवर्तकस्वस्वच्छश्वगधीरत्वादिबभृतः ।
मह।हृदो जगद्यपी वेसान्नायगोचरः ।

इति । 'गं ’प्रति गणपतिचीजम् । तेन रथपतिरेयसी इस हि रास्याभते ।

निरस्यतीत्यर्थो वा ।
34