पृष्ठम्:श्रीललितासहस्रनाम.pdf/२९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६४
[नवमशतकम्
ललितासहस्रनाम ।

शस्त्रासरेप्ति -एवमुत्सरनामद्वयेऽपि शस्त्रघोनित्वादि 'fत सौत्रद्रोहि-
शास्त्रं यवशस्त्रमिश्याद तान्त्रिकश्च व्यवहाच्छस्त्रगदो वेदप रस्तदनुरिमी
मांसादिपरो वा । तदुक्तं भासस्याम् -

प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा ।
पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते । ।

इति ।

मन्त्रेति--मन्त्रशब्दोऽपि ‘कास्प्रत्ययादाममन्त्रं लिटिइदिव्यवहाराद-
परस्तान्त्रिकमनुपरस्तत्रतिपादकचतुःषष्टितमपरो वः ।

तलोदरीति-तनं करतलादि तद्वकृशं समं चोदरं न तु यजं भेदिवदु-
८छूनं यस्याः। अकारप्रश्लेषेणतनस्य लोक एवोदरं यथा 'खराङधाया इत्य.
यथंः सुवचः।

उद।रेति--उदारा मह्तर कोतिषंस्य । उत्कृष्ट । असमतीता च
अर शीघ्रसाध्या च कीर्षेदुषसनयंनि त्र । ‘लशुक्षिप्रमरं द्व' मिव निपुगीय-
कशः । ऋकारो देवमातृवाचकः। आ अरो अर. इति रूप।णि । उ, अपत्यानि
अरा देयः तत्कान्ता कीf:यंये ति वा । आरं मङ्गलमूरत' था। यकीर्तनं
मङ्गलदिदुष्टग्रहदोषनिरासकमिति यावत् । अदत्थमइयाम्सर्गतं ण चैतन्य-
रूपवाच्यम् । य एषोऽन्तरदिये हिरण्मयः पुरुष ’ इस्पधिकृत् १ ‘तयंविति
ममे' ति श्रुतेः। तस्मिन्नार आयुधविशषो यम्या ईदृशो कीतिर्यस्य इत वt ।
‘आरा बर्मप्रसेबिके 'ति कोशत । उत पुरुषस्य दुःखप्रदाः यकोtतरिति यावत् ।
तरीत श्री को तयदुधासनया भवति तात्पर्यम् । अःममन्ताद्धातोरः सुधा-
हदस्तद्दुतुष्टा कोfतयंस्या इति वा । समृब्रह्मोपकनां प्राप्यं परब्रह्मनगरे
अराजिताध्ये 'अरश्च यश्चेति द्वौ मुहदांत्रमूल्य वर्तते’ इति श्रुतिषु
प्रसिम् । 'अनावृत्तिः शब्दादिति सूत्रे ऽोमवत्रयंभावस्वं रप्युक्तम् ।

वर्णाति--दम बन्धनरज्जुः परिच्छेयं तदुक्रान्तमृष्टमेयतानधष्ठिनं वैभवं
यस्य : ।

जमति --भणश्चतुःषष्टिसंख्याका रूपमस्याः । तदुक्तं पाणिनिशिक्षणम्-


त्रिषष्टिश्चतुःषष्टिर्वा ३ण ने भुमते मताः ।
प्राकृते संस्कृते च।पि स्वय प्रोक्ताः स्वयंभुवः ।।

इत । २०१ ।।

ममृत्युजराततजन/बघातिदायिनी ।
सर्वोपनिषवष्ट। शस्यतंहता कामिका ।। २१० ॥