पृष्ठम्:श्रीललितासहस्रनाम.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १०]
२६३
सौभाग्यभास्करव्याख्या ।

तरशनार्षमुपाया विद्या लोके चतुर्दश प्रोक्तः ।
तेष्वपि च सरभत वेबप्तत्रापि गायत्री ।।
तस्या रूपद्वितयं सचैकं यसप्रपठ्यते स्पष्टम् ।
वेदेषु चतुर्वेपि परमस्यन्तं गोपनीयतरम् ॥
क(मो योनिः कमलस्येयं संकेतितैः शब्दैः।
व्यवहरति न तु प्रकट यां विद्यां वेदपुरुषोऽपि ।

आथर्वणेवि त्रैपुरसूक्ते षोडयाचें

कामो योनिः कमला वङ्गपाणि
गुहा हसा मातरिश्नाभ्रमिन्द्रः ।
पुनर्ह सकल मायया च
पुरूच्येषा विश्वमाता च विद्या ।

इत्यस्यामृचि कादिविद्याया उद्धारः। पंङ्गनतत्रे हि ट्टिको ग्लौ। मिश्र चे' इति

सूत्रद्वयेन मही प्रस्तार: प्रतिपादितः सचनवधिकस्यापि शब्दजालस्थ नि:ण ज्ञान
पायः । सच छभास्कर एवास्माभि: प्रकटीकृतछन्दःशास्त्रं । बलं माहृम्यं
घस्य वैखर्याः सरस्वत्या इत्यर्थः । यद्वा--

यत्र यत्र मनस्तुष्टिर्मनस्तथैव धारयेत् ।
तत्र तत्र परानन्दस्वरूपं संप्रकाशते ।

इति विज्ञानभैरवभट्टारकोक्तरीत्योपासकधौरेयस्य यत्र च्छा स एव धर्मः यत्र

नेछछ। स एश्नधर्मः । उक्तं च शकुन्तले ' सतां हि संदेहपदेषु वस्सुप् प्रमाणमन्तः
करणप्रवृत्तय ’ इति । समगधरस्मृत्पृक्तो निर्बन्धोऽपि प्रौढोलासघधिक एव
प्रभंान्तं समयचरा' इति कर्तृपत् । सर्वमेतदभिप्रेत्य कौलोपनिषदि श्रघने
'धमोंऽधर्मः अधर्मो धर्म ’ इति । योगिनी दृश्येऽपि--

पिमन्नस्यवमन्दवैराचरपर: स्वयम् ।
अहन्ते दन्त पोरैक्यं भावयन्विहत्सुखम् ।

हयुक्तरीयेदृशमनःसमाधिमतमिच्छाविषयोऽय निषमेन धर्म एव भवतीत्येतदभिन्-

प्रायः । स्मृतिष्वपि ‘भूतिः स्मृतिः सदाचर आर्मनस्तुष्टिरेव चे' ति धर्मप्रमणेषु
मनःप्रवृत्तेर्गणनमीदृशसमाहितमनपरमेव । अन्ययातिप्रस ऊत् । ईदृशं स्वंगचरणं
सारं न्याय्यं यस्या इत्यर्थः। अभिलाष इच्छा मारो निष्कृष्टरूपं यस्या इति वा ।
देव्या इच्छाशक्तिस्वरुपस्वात् । सारपदस्य श्रेष्ठपदत्वे तु विशेष्यनिघ्नत्वान्न स्येव
स्त्रीलिङ्गानुपपत्तिः ।