पृष्ठम्:श्रीललितासहस्रनाम.pdf/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६२
[नवमशतकम्
ललितासहस्रनाम ।

भवेति--भवः संसार एव रोगस्तं हन्ति ’ नास्यं पश्यामि भैषज्यमन्तरेण
वृषध्वज 'मिति रामायणात् ।

व्याधोनां भेषजं यदुप्रतिपक्षस्वभावतः ।
तदुस्ससररोगाणां प्रतिपक्षः शिवाघवः ।

इति शिवपुराणश्च । भत्रचक्रे संसारमण्डले प्रवर्तयति, भवचक्रवप्रवर्तयतीति च।

तदुक्तं मनुस्मृतौ

एषा सर्वाणि भूतानि पञ्चभिष्य मतभिः ।
जन्मवद्धिक्षयंनरयं संसारयति चक्रवत् । ।

इति । विष्णभागवतेऽपि

त्वमेव सर्वजगतामीश्वरो बन्धमोक्षयः।
तं त्वमर्चन्ति कुशलाः प्रपन्नातहरं हरम् ॥

इति । भवचक्रमनाहतचक्रे वा तत्र शिवस्यावस्थानात् । ननु कोणपत्रसमुच्चयस्यैव

चक्रपदवाच्पवमिति तस्मिक सिद्धान्तादनान्ते कृणभक्षक थं चपवेन तदुपस्थतः
अत एव 'अनाहताजनिलये 'स्येव प्रयोगः । केवलपत्रसमद्ये पचास्यं केवल कोण
समुदाये यन्त्रस्वमिति सिद्धान्तादिति चेन्न । कोणत्वाभिप्रायेण मूलधरादिष्वपि
अक्रयवहार इति बदद्विविद्यारन भाष्यकारैरेवमेघ समाहितवात् । पत्रेषु कोणत्वान्
रोषाद् गौणव्यवहार इति तद’शय इति केचित् । तत्र कोणत्वविवक्षायां यत्रस्व-
विवक्षभदेन यत्रव्यवहारस्यैवापत्तेः । अतस्तरुणकोपरि त्रिफणस्य सत्वादित्ये व
भाष्पाशयं पुतमुपश्यामः । बिदुचक्रष्टदलषोडशदलवृत्तश्रयभूगृहश्रयाणि श्री चक्रा
तर्गतनि बा भवचक्राणि । भवस्य शिवस्य चक्रे मनः प्रवर्तयतीति वा । 'चक्रे
हि मन एवे' fत विष्णुपुराणे 'चलस्वरूपमस्यन्तं जवेनान्तरितनिलम्। चकस्वरूपं
च मनो धत्ते विष्णुः करे स्थित ’ मिति ॥ २०८ ॥

धनःसारा शप्त रा। मन्त्रस तलोदरौ ।
उबारीतिह्मवैभवा वर्णहपिणी ।। २०९ ।।

छस्सारेति– छन्दःशब्दो वेदपरो गायश्यादिपरः पैङ्गलप्तम्भपरो वा।

'उभ्यः पञ्च च वेदे च स्वराषराभिलाषयो’ रिति विश्वः । परो वदीःसा । रशब्दो
न केवलं पुंलिङ्गः। 'संसारे फि सारं' 'सा दश वै तान्तव' स्यादिप्रयोगात् ।
'सारो बले मजनि च स्थिरांशे न्याध्ये च नरे व घने च सारम्। वेदेऽपवत्सर
मुदाहरन्ती' ति व विश्वः । अत्र स्थिरांशशब्दो निष्कृष्टांशपरः अनिष्कृष्ठस्य
स्थिरस्वात् । ततघच वेवे उपनिषद्भागेऽस्याः स्वरूपनिष्कर्षः । छन्दःसु सरो
निकष यस्या इति विग्रहः। गायत्र्यादिष्ठन्दःसु निष्कृष्टं रूपं गायत्रीमश्रस्तस्यापि
निष्कर्षः पञ्चदशी । तदिदमुक्तं वरिवस्याहुर्येऽस्माभिः