पृष्ठम्:श्रीललितासहस्रनाम.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १०]
२६१
सौभाग्यभास्करव्याख्या ।

इत्युक्त्वा प्रेषयामास विजय हर्पणोमुका।
वरकनयनयाशु दुइ भूभृतः सखीम ।

इत्यदि ।।

|श्रयदिति--ऽयत आकाशस्य प्रमूर्जनिका । ‘आत्मन आकशः संभूत' इति
श्रुतेः ।। २९७ ॥

मुकुन्दो मुवित निलया मूलविग्रहरुपिणी ।
भावज्ञ । भइरंग भञ्जयश्राम लिनी ॥ २०८ ॥

मुकुग्वेति--मृति ददातीति मूकुदा पृषदराप्तिः । विष्णुरूपत्वाहा ।

तदुक्तं तत्रराजे गावालमन्त्रभेदरभं

उद!चिद।द्य ललिता पॅरूप कृष्णधिग्रह ।
स्यर्वशत्रादनम्द रोहवशं जगत् ।
ततः स गोपीसं शभिरावृतोऽभूस्वशक्तिभिः ।
तदा तेन विनदय स्व षोढाऽल्पयद्वपः ।।

इत्यादि । रंगविशेषादिरूपा वा । ‘मुकुन्दः पुण्डरीकाक्ष कुलभेदेऽपि परदे' इति

विश्वः।

मति- मुक्तानां पञ्चविधमोक्षण निलय आकरो यस्यम ।

मूहि-बलाबगतीिल मूलभूत यं राजराजेश्वरीविग्रहः स एव
रूपमस्याः । तथ।च गौड। दीघनि दश भूत्राणि संत्र विशे' रयरभ्य 'स्त्रीय
करेणे' त्पन्तानि-एकस्या व विद्यायाः शाम्भवीविद्या-यमभेदेन त्रैविध्यं
प्रतिपाद्य तास्वेकं तस्या अने कोशविसर्जन क्रयं विशिष्य प्रतिपादयन्ति ।

भवेति--भावञ्जनातनि भवतु । । भघः सतस्वभावभिप्रायचेष्टाम-
जन्ममुइमरः । भावो योनिषुधार्येषु कृपालोलविभूतिर्वित्र ' यमरg।
तस्य भयम्स्त्रतन' विसि सूत्रं धर्मोऽपि भवः । भावप्रशममाख्यात 'मि मः
स्मृतो भ(-नापि भावः । धवस्त्रथै: के वरः शुद्धो भव इत्यभिधीयते । अस्ति
जायते वर्धते ' इत्यदयो याकरिगणिता त्रिध्र । अपि पड्भावः । अत्रो भव•
भजनीयोग्य भावः । तानेिकसंपताः षट्पदौ अपि भाषाः । भष: संसरः स एव
भावः । तसंबन्विरः ममारिका अपि भाक्ष । भवः शिवतस्येमे शैव अपि
भावाः। भवो भक्तिर्भजनयोऽस्य भावः । ‘भकिस ' रिति पाणिनिसूत्रेणाष्घा ।
भ कान्तिमां वान्ति गच्छति सूर्योदयेऽपि भयाः। भक्तिरपि भयः। योगिन' ह्वश्रे
कथिते मन्त्रार्थघटके प्राथमिकोऽर्थोऽष भाव: ।