पृष्ठम्:श्रीललितासहस्रनाम.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२६०
[नवमशतकम्
ललितासहस्रनाम ।

दानपे' ऽतिवरुव पीठन्यासन्तेपि 'मातृकावत्सदा यसे 'विरहेरेंकरूप्यं संगच्छते।
‘हिमकया से विशिष्यैकपञ्चाशतामुक्तवेन तत्साभ्यंतत्रापि तयैव सिदेः तत्र
तर्कयज्यतायाः संभवन्यस्त्यागाघोगस्वेति । प्रकृते एकपञ्चाशत्पदमपेक्षित
मेवेति यद्यग्रहस्तदा रूपपदमेक संस्यापरस्वेन व्याख्यायताम् । 'रूपे भृम्यमिति
पिङ्गलसूत्रे तृलायुघबोमां तथा व्याख्यानदर्शनादिति दिक् ।

नेिति--शृङ्गस कमदनिर्बन्धः निगघवन्धसाधनात् अत एवं
तमभियुक्तं --

पातकप्रचयवस्मम तावपुष्पपुञ्जमपि नाथ लुनीहि ।
काऽधनी भवतु लोहमय वा गृह्य यदि पदोनं विशेषः ।

इति । दिगता भृङ्गा यस्याः विधिनिषेधयनामविश्ववद्विषयधात् । नेनेति वा ।

अलंपुरादिपीठेषु त झदेवीमूतिदर्शनात् ॐयनिदर्शनम्मू ह्यात्पशुवर्गामस्मरे 'दिति
तिरस्करिणयनदर्शनसन, जबनिक या अर्थानकसरनपेक्षत्वेन तादृशध्यानस्य
यक्तशच्च । 'शुक्ला स्यात्कटीवस्त्रबन्धेऽपि निगडेऽपि चेति विश्वः ।

विवितेति--वविधत विजनदेशः स एव च पवित्रोऽपि । सर्वत्र मेध्या
वमुञ्च यत्र लोको न दृश्यत ’ इति हैरीतस्मृतेः । 'बिबतो पूलविजभr ‘विस्यमरः
को सजनोऽपि पवित्रः अपवित्रो विजनः देशश्चेति द्वावपि विविक्तौ। ३४
तु पविभवे सति विजन्ता विक्षिन । तादृशस्थले तिष्ठति । अपवित्रजनसंमर्षे
बाध्ये यप्रादुर्भावभिवानुभवात् । अस्मानमविवेकशीलेषु तिष्ठतीति व ।

बरेति--बीराउषास कधुरंधरा, २ो अभमुखे हृता वा। तेषां माता
जननी हितकर्तृवत् । ‘वीरं मध्य भाजने’ इति विश्वकोशपानपात्रं तन्मातीtत
वा । अथवा । वराख्यः सगेश्वरम्त्रया पुश्वेन स्वीकृत इति वीरमत । तथाच
परषुराणे वीरकं प्रकृय शिववाक्यम्

स एष वरो देवि सदा मे हृदयप्रियः ।
नानारचयंगुर मणे बरगणचितः ।

स्यादितःशंसाश्रवणोत्तरं देव्युवाच ।

ईदृशस्य सुतस्यास्ति ममोत्कर्छ पुरान्तकः ।
कदाहमोदृशं पुत्रं द्रक्ष्यार्थान:दायकम् ।

शिव उवाच ।

एष एव सुतस्तेऽस्तु नधनानन्दहेतुकः ।
त्वया पुत्र कृतार्थः स्याद्वोकोऽयि सुमध्यमे ।

सूत उवाच ।