पृष्ठम्:श्रीललितासहस्रनाम.pdf/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १०]
२५९
सौभाग्यभास्करव्याख्या ।

प्रयुक्तः पूर्वं दशतः। तदिह पञ्चशत एव मातृणमन्तर्मातृकान्यासे विनियोग
न लयोरभेदाख़ क्षकारस्य पार्थक्यभवदृक्षमालयतस्य मेरा।वेब विवेशने न
मणीनां पञ्चशवाद्वा पञ्चाशन्मातुकेति स्यवहारेऽप्येकपञ्चाशपरतंव तस्य
१क्तव्या । अत एव बहृिमातृकान्यसप्रकरणेऽप 'पञ्चाशल्लि पभिवंभत मृखदोष
मध्यक्षस्यलं ‘‘पश्चाशद्वर्णभेवहितवददोषादयुकुक्षिरक्ष 'इत्यादयः कबन
प्रयोगः । एकपञ्चाशनो न्यसमुचव मदन्ते पञ्चशद्वर्णरूपेयं कंदर्पशशिभूषणे
स्थदयो ज्ञानार्णवादितन्त्रप्रयोगाश्चपद्यते ? मत कस मानयोगक्षेमादेव श्री
कण्ठाद्याश्च पञ्चाशत्पञ्चशत्रदय' दयऽपि तत्रसारसंग्रजी प्रयोगा।
एकपञ्चाशप एव । तेन कामरूपादिच्छायाछत्रानेकपञ्चाशत्पीडानि रूपमस्य
इत्यर्थः ।

अत एव षोढाभ्यासन्तर्गते पठन्यसे एकपञ्चाशत्पद्यानां यासः । उक्तं च
ब्रह्माण्डपुराणं स्पष्टतरम् 'ततः पीठादि पञ्चाशदेक चक्रमते यो 'विरयारम्य
लिपिक्रमसमपुर्वीतान् लिपिस्थानेषु विन्यसे 'दिस्थलम् यागिनी ह्वयेऽपि 'पंEनि
विन्यसेद्देवि मातृकास्थानके प्रिये' इत्यारभ्य 'एते पं' ष्ठाः समुद्दिष्ट मत्करूपका
स्थिता' इत्यनेन मर्कस्थानयनयैकपञ्चाशस्वमेव प्र दीकृतम् । सध्यास्याय
मष्यकारादिक्षक।रान्तनामेकैक बरौने हैकस्यादबृपस्य ‘तंतस्थानंपु पीठानां न्यासं
कुर्यादित्युक्तम् । एसेनेशनमस्थरस्यास्योऽन्यासेऽपि अकरस्थानपरित्यागेन
५श्चशत एवेति मुदीमहोदयकाणां व्रः सl;समागत्रनदतंभ्यः। न ह्यस्य
नाम विधिरू स्वं, येन पीडयास एस्ए पश्य परिसंस्था स्यात् । न च नार्णवे
पञ्चाशत्पीठगं ययात् । पञ्चशस्यं छ' बन्याम् मातृकबरस्थले यसै ' दि:युपक्रमेष
संदराभ्यां तथा निर्णय इति वाच्यम् । थइनपदस्यैकपञ्चाशत्परताय उ3ते
त्वात् । अन्यथा तत्रैवैकपञ्चाशतो नानुपपत्तिः। अत एव ' कालेश्त्ररं महापीठे
प्रणवं च जयन्तिके 'ति षष्ठस्य काल्पनिकस्त्रमुत्रस्व " महीपत्रं जयन्तिके ’ति पाठ
स्यैव प्रामाणि वक्टरपि गहसमेव । ऽकरं च जयन्तिके 'जि योगिनीद्वयेन ।
संवादारप्रणवपीठस्यैव प्रमणवत् ।

वस्तुतस्तु 'शंस ) मे रस्ततो गिरि' ति ब्रह्मपुराण गिरिपदस्य मेरुतः।
पचंबयं न गणनमास्य यम्। । 'पीशनि १ञ्चाशदेकचे' ति स्पष्टोपक्रमस्य प्रकारान्त-
रेणानपपत्तेः, ततःपदेन यत्रधन। ततश्च ‘जलेश मलयं शैलं मेरु परिवरं
इथे' ति योगिनीद्वये मलयं च महापी श्रीशैलो मेहको गिरिरिति । नार्णवेऽपि
तत्संबदद्भिन्नपदस्वारस्मेरवंत इत्यत्र विश्वास्यश्च तथैवास्थ्यम्। आस्थितं
च तथैव मुभगाच-नसुभगच-दिपद्धतिषु। प्रसिद्ध त्र प्रायेषु गिरि
थाट्यं पीठम् । एतेन ज्ञानार्णव एअंकपत्राशयै शम्यासान्ते ‘एतांस्तृ विन्यसेद्देवि
मातृकान्यास थप्रिये ' इतिवत्, कमरतया सस्ते ‘म त “थं सेद्दे व मातृकावरस