पृष्ठम्:श्रीललितासहस्रनाम.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५८
[नवमशतकम्
ललितासहस्रनाम ।

प्रष परमेश्वरो' ति । षोडशाक्षरं छन्दोऽपि प्रतिष्ठा । जल तस्वनिकलविशे
षोऽपि प्रतिष्ठा । तक्षणं च शैवागमे

शिवरगान र सम म्यप्यते परुषं यथ।
मा प्रतिष्ठा कल अॅथः ।।

इति । 'प्रतिछास्थानमत्रके । रौरवे यागनिसचतुरक्षरपद्ययोरिति विश्वः ।

अत्र पञ्चशब्दः षादपरो यास्ये इति निर्णीतं छन्बभास्करेऽस्माभिः ।

प्रकटं ति--प्रपट सर्वैरनुभूयमानः आकृतिः रूपं ययाः । तदुक्तं सूतसंहि•
तायाम्

तमहंप्रभु थव्याजसवं इनम्ति रौरवः ।
तथापि शिव हपेण न विजानाति मयया ।

इति । प्रकटल्य योगिन्यः प्रथमावरणगताम्त द्वषः वा । । अप्रकटं ति वा छेदः ।

रहस्यरूपेत्यर्थं । अमु प्रकटेति वा । ‘अपामे का महेमानं बिभ ' अयं वा ।
इद स वै ‘भित्यादिश्रुतेः ।। २०६ ।।

प्राणेश्वरी प्राणी ५४२हाथठरूपिणी ।
विश्वहुस। बिधितथा वीरमन्न र्वियःप्रसूः ।। २०७ ।।

प्राणेश्वरीति-प्रगानमिप्रियाणमधिष्ठात्रदं श्वरो । 'योतिराद्यधि-

छनं तदाभमतादिधकरणे तदध‘छ|तृदेवतासङ्गात्रस्य स्थापितवत् ।
प्राणस्य १४ववृतकरश्रधि तिव। ‘प्राणस्थ प्राण’ इति श्रुतेः । प्रकृष्टोऽणः
शब्दं वैदरूएतदथरे तद्धतिपाद्यदेवता । । ‘वे वेदा यदमम नती' ति श्रुतेः।

प्राणइत्रोनि -प्राणानां दीं सर्वजगर्जन : के एकादशेन्द्रियाणां दाश्री
बा। प्राणमनक्रमःन्तं सर्वे प्राणा अनुक्रज्ञ' सि धृतं प्राण इतिएदन्द्रिय.
परस्त्रे न तथा व्याख्यानदीनात् । ॐ सप्तत्रिोषितस्त्राचे हि ईतीयःकाधिकरणे
तथा निर्णयाच्च ।

पञ्चाशदिति-पञ्चाशच्छद्य प्रकृत लक्षणमंत्रीपञ्चाशत्परः। सान्निध्यह-
शक्यसंबन्धात्। अत एव ‘ नित्यानन्देवपुनरगलपश्चाशदर्णः कमादतिशरक्ष
तिलकरल के पञ्चाशत्पद्मे पञ्चशपरत्रयं यस्य तं हयं दीक्षितः। प्रयंण दश-
बियाविदशशब्दानां शतसहस्रदिशब्देन चैव द्वित्रिन्यनधि भत्रे बहवमात्रविव
क्षया च लोके प्रयोगः प्रचुरं दृश्यते। अथवा महत्रे शपितिचयेनावद्युत्प्रवादो नवीन
चंतारे दशावतार इति जगत्पतावयोध्याधिपतेरिति च यवहारस्य कंचनावन्तरोपाधि
मदाय वशंनात् । किंबहुना द्वात्रिशच्छदोऽपि पञ्चंश्रशव्यञ्जनेषु दुतसंहितायां