पृष्ठम्:श्रीललितासहस्रनाम.pdf/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १०]
२५७
सौभाग्यभास्करव्याख्या ।

ब्रह्माद्याः यमरताश्च यस्या एव समृद्गतः ।
महदादिविशेषासं जगद्यस्याः समृद्गतम् ।।
तामेव सकलार्थानां प्रसवश्च परे नमः ।

इति

अय परिभाषामण्डले एकोनषघ्वाक्षम्नाम न विभजते ।
शुणं विभजचतुर्गुण६५चतुर्मतांश बंम् ।
iऍणगुणिनां लिखितां चतुःखंचरता वझेनि रोषात् " २९ ॥

अग्र तृतीयचतुःशब्दोऽष्टाक्षरनाभसा |पर । इरौ च रक्षकमंस्यापरो ।

| २९ ।।

प्रवर्तृति-प्रकृताश्चण्डाः कोमा यया दु: । 'चीड को ‘। अत
एव ' भीषम्मादृतः पवत ’इत श्रुतः ।

यम्य कोपोऽणु' िप्र आt ५ न बिभ्यति ।
 नस ५अभङ म न च ।

इति कामन्द इव । भयप्रदव न देव i: 'त्रं बलमदत 'गति श्रुतौ वचन

पदं ब्रह्म :रमित्युक्तं । नाधककारणं । प्रकृष्ट प्राप्त लषयत्वेन नष्ट गर्न
ययइति व । प्रता:नि वद ।

च इ अनहरी शङ;षो ल्शेफिपनं ।
असे दो। दुईहै बेकर बरे प्रभाविता ।।


इति विश्वः ।।
अझेति अर्भनाल निसर्या भक्षदिच्छापा। अत एव ।
लं तं शिव धनम् ।

न ध प्रत जंघा घि धक था।
पूरा ममाज्ञ भइः सनतन ।
ध महुiया }I जरी अभयदा ।

इति । दिपुरणं ' द्राजेष थिव। देवी का य म य र राय 'tत । अस्ये-

काक्षरम िव चमम् । गुणभोक्षुरुपवस्थं कथयन् िज्ञशब्देन पुरुषं
गुणभोगन' भिति लंङ्गात् ' नं त्रिरिदैव वधे गौम्ये’ इति कोशदब्धवित्रि-
स्वरूप व । ‘ज्ञः कालक्रलोि नृण मखंघिय “ इति श्रुतरपि ।।

प्रतिष्ठेत - सर्वजगतोऽधिकनवप्रतितिर पर है: विश्वमित प्र'तष्ठ ।
‘विश्वस्य जगतः प्रतिष्ठे' ति श्रुतेः । उतं च गोलपt 'प्रतिष्श सर्ववस्तूनां
33