पृष्ठम्:श्रीललितासहस्रनाम.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५६
[नवमशतकम्
ललितासहस्रनाम ।


या ह्यशक्सिः सवस्य अनन्तास्ताः प्रकीतितः ।
एतासां सर्वभेदेषु पृथगेकैकशो धरे ।
सर्वासां भगवान्रुद्धः सर्चगवथतिर्भवेत् ।
यावन्यस्ता महाशक्तधस्तावद्मपाणि , शंकरः।।
कृतवांस्ताश्च भजते पति रूपेण सर्वदा ।
यश्चाराधयते तास्तु तस्य हृद्रः प्रसीदति ।।
सिद्धञ्चति तास्तदा देयो मरिश्रणो नात्र संशयः ।

इति । सर्वेमेतदभिप्रेस्पोलो नारांसहोषपूरणं ‘उमंव गहरूपेण पलीस्वेन व्यव-

स्थिते ’ति । त्रिपुरासिद्धान्तेऽपि--

लोपामुद्र व सौभग्या महाविद्या च षोडशी ।
दार: परशिवस्यैते कथितास्तु वरानने ।
श्याम ल शत्रुविद्य च हयारूढ परा प्रिया ।
दराः सदाशिवस्यैते शतम्यः परमेश्वरी ।
महार्था द्वादशार्या च वाराही बगलामुखी ।
तुरीयक भुवनेशी च श्रीपरा शांभवं शिवे ।।
दारा रुद्रस्य तस्यैव शृणु सत्यं न संशयः ।
श्रीतिरस्कारिणो लक्ष्मीमश्च कामकल प्रिये ।
विष्णोदरा इति ख्यात अन्नपूर्णा शिवस्य च ।
वाग्वादिनी च बाला च पल्यौ ते ब्रह्मणः शिवे ।।
नव दूयो हसन्ती च नव सिदश्च देवताः ।
इमा अन्याश्च रूपाणि बहूनि तव सुन्दरी ।।

इति । एवं बहुरूपानामनिरुक्तिरपि प्रतिमहपुराणं प्रत्युपपुराणं प्रतितन्त्रं च बहु-

रूपैवोपलभ्यते । विस्तरभयत न लिख्यते ।

युवंति—बुधैज्ञनिभिरर्चता पूजिता ।

चक्षुविधा भजन्ते मां जनाः सुकृतिनोऽर्जुन ।
आर्ता जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ।

इति गीतावचनात ।


प्रसविप्रति-प्रकर्षेण वियदादिप्रपञ्चं प्रश ब। सूत इति प्रसविषु । तदुक्तं
विष्णुधर्मोत्तरे ' प्रजानां च प्रसवनासक्तेति निगद्यत ' इति । भगवतीपुराणेऽपि