पृष्ठम्:श्रीललितासहस्रनाम.pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १०]
२५५
सौभाग्यभास्करव्याख्या ।

जननीति-सर्वप्रपञ्चस्योत्पादकत्वज्जननी । अत्र वकारादिनामप्रयप४
स्वारस्यानुरोधदुक्तदेवीपुर:णैकवषयत्वलिप्सया ‘हाणपदनिर्वचनपरत्वेन अह्ना-
जननीत्येकं पदं स्वीकर्तुं युक्तम् । एतत्पक्षे सर्वान्तर्यामिणत्यत्र सर्वाति भिन्नं पद
मास्थेयम । नचान्तर्यामिणीत्यस्य सकारादिनमप्रायपाठस्य संदर्भाविरोधापत्तिः ।
अन्तर्यामिपदमात्रेणाविशेषास्सर्वान्तर्यामित्वेन सिहे एकपदपक्षे सबंपदबंयपस्त्या
प्रायपाठबिरोधेनापि तत्सायंक्यवर्णनस्योचितत्वात् । 'विश्वमता जगद्धात्री विशा
माझी विरागिणी 'यादिदर्शनेन तत्प्रायमध्ये तदावेव नाम छे तब्यमिति नियमस्या-
नित्यश्च ।

प्रपञ्चजनयितृत्वादेव ह-- बहुरूपेति । बहूनि रूपाणि यस्याः । तदुक्तं बेव-
पुराणे ’ अरूपापरभवत्वद्रूपा क्रियात्मके 'ति। परब्रह्मभावनारूपाया अपि भण्डा-
सुरहननादिबहुविधक्रियाकारित्वात्तत्तदुपवस्वेन बहूरूपत्वमपीति पक्षेऽर्थः । तथाच
गौडपदानां मूत्रं ‘भण्डासुरहननार्थमेकंवानेके ‘ति देवgशण एव प्रघट्टकान्तरे

न यस्या रूपाणि स्थिराणि च चराणि च ।
देवमानुषतिर्यञ्चि बहुरूपा ततः शिवा ।

इति । सूतसंहितायां तु -

एकधा च द्विधा चैव नया षोडशधा स्थिता ।।
द्वात्रिंशद्वेदभिन्ना वा या तां वन्दे परात्पराम् ।

इति । द्विषा स्वरव्यञ्जनरूपा । अकारादिस्वरभेदात्षोडशधा । ककारादिभेदेन

द्वात्रिंशद्विधा। ललयोरभेदात् हकारस्य सर्वमूलत्वेन व्यष्टौ गणनाभावाच्चेति तद्
व्याख्यातारः । प्रत्यासत्या त्रयस्त्रिशस्परमेतसहस्रनामारम्भकवर्णनपरं वा द्वात्रिंश
त्पदमित्यपि सुवचम् । भागवतेपि ' लक्ष्मीवागादिरूपेण नर्तकीव विभाति ये' ति ।
वामनपुराणेऽपि--

विश्यं बहुविधं ज्ञेयं स। च सर्वत्र वर्तते ।
तस्मात्सा बहुरूपत्वाद्हरूमा शिवा मत ।

इति । असंख्याताः सहस्राणि ये रुद्रा अधिभूम्या’ मिति श्रुतिप्रसिद्धानां रुद्राणां

पनवेनापि बहुरूपा । तदुक्तं वाराहपुराणे

य रोटी तामसी शक्तिः सा चामुण्डा प्रकीर्तिता ।
नवकोटघस्तु चामुण्डा भेदभिन्ना व्यवस्थिताः ।।
या सा तु राजसी शक्तिः पलनी चैव वैष्णवी ।
अष्टावण तय कोटयस्तस्या भेदाः प्रकीfतताः ।