पृष्ठम्:श्रीललितासहस्रनाम.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५४
[नवमशतकम्
ललितासहस्रनाम ।

चकर कविराजं तं दया परमेश्वरी ।

इत्यादि ।


सयहर्पति–सस्यं कालत्रयबाष्यं रूपं यस्य । रूपपदामवर्षीयेऽचि सत्यं
रूपवचयैति वा । । सत्यसंरक्षिकेति यावत् । तथा च बहवः षडगित ‘सन्यासश्च
वचसो पस्पृधाते । तययंसस्यं यत दृजीयस्तदित्सोमोऽवति हन्त्यासत्' इति ।
उमया सहितः सोम इत्यर्थः ।

सर्वान्तरिति--सर्वेषामन्तःकरणनियामक इति ।' एष त आभान्तर्याम्यमृत'
इस्यन्तर्यामित्रहा । 'एषोऽन्तर्याम्यष योनिः सर्वस्ये' ति माण्डूक्षश्रुतेश्च।
सर्वा च सान्तर्यामिणी चेति वा सर्वस्वरूपा सर्वेषामन्तश्व प्रविष्टेयर्थः । 'तसष्ट
तदेवानुप्राविशत्तदनुभवस्य सभ्य यश्च भवदि' ति श्रुतेः । स्मतिश्च

सर्वस्य सर्वद ज्ञानासर्वस्य प्रभवाप्ययौ। ।
सुतोऽसतश्च कुरुते तेन सर्वेति कथ्यत ।।

इति ।


सतीति –पातिव्रत्यासन्नपत्वा च सतो । दक्षयया इदं नाम । तदुक्तं
भ:पुराणे हैमवत प्रकृरय

सा तु देवी सती पूर्वमासीत्परमदुमाभवत् ।
संहव्रता भवस्येव नंतय मुच्यते भव ।।

इति । २०५ ॥

ब्रह्माणं ब्रह्म जनन बहुरूपा धुधाचिता ।
प्रसवित्रे प्रता प्रतिष्ठा प्रकटाकृतिः ।। २०६ ॥

प्राणोति - ब्रह्मरूपा अणिपुरी अणीमाण्डव्य इति संज्ञाषाः शूल प्रचिह्नि

तत्वमत्रेण माण्डयन प्रवते । 'अणिरक्षाप्रकीले स्यादणिः पुच्छेऽग्निसोमयो
रिति शाश्वतः । आनन्दमयकोशस्यपुज्छद्मरूपेत्यर्थः । ब्रह्मण अणस्थ' इति
धृतिश्च। 1णमानथति होवयति वा । ‘ब्रह्माणी ब्रह्म जननीहाणो जोवने न
वे' ति बेयोपुराणात् । ब्रह्माणशब्दः पितामहस्तस्य स्त्रो थी ।

प्रहृत-ब्रह्म यन्मुक्तप्राप्यं तत् स्थानमभिनं ज्ञानम् । तदुक्तं विष्णुपुराणे

प्रश्स्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ।
वचसामाश्मसंवेयं तज्ज्ञानं ब्रह्मसंज्ञितम् ।

इति