पृष्ठम्:श्रीललितासहस्रनाम.pdf/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १०]
२५३
सौभाग्यभास्करव्याख्या ।

यस्य ब्रह्म च क्षत्रं चोभं भवत ओदन' इति भृश्या सर्वभक्षकत्वात् । यद्वा इति
एवंप्रकारेण अतृप्ता ने, तृप्ता न भवतीति न । दो नौ प्रकृतमर्थं गमयतः ।
ईदृशः प्रकारो नास्ति येन तृप्ता न स्यात् । अपि तु सर्वैरपि प्रकरैस्तृप्तैव ।

पत्रं पुष्पं फलं तोयं यो मे भक्तघ। प्रयच्छति ।
तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ।।

इति वचनेन भक्तिमात्रेण यत्कचिदपि दत्तं तृप्तिकायं वेति क घनात् ।


मुनिमनसेति– मुनीनां मानसं मन एव श्लेषात् मानसाख्यं सरस्तत्र हंसीव।
स्व ।थं क: । यद्वा मुनोनां माने बहुमानविषये सहं सिकेव पादकटकर्तेव । तेषा
मानेन संतोषात् नृत्यतीवेति तात्पर्यार्थः । हंसक पादकटक’ इति कोशः ।

सत्यव्रते ति-– सत्यं ब्रह्मव व्रतं भक्ष्यमुपचरात्तत्प्रियं यस्याः । पयोव्रतं ब्रह्मा-
णस्ये' ति श्रुतौ व्रतपदस्य भक्ष्यं प्रयोगदर्शनात् सत्यमेव प्रतं यस्य। व सरयोचित
मात्रपरिपालनरूपव्रतेन लभ्येति यावत् । सस्यानि शीघ्रफलदानि व्रतानि यस्या वा।
कृष्णप्रप्यर्थ गोपभिः कृतानां कायानव्रतानां शीघ्रमेव फलवत्तया विष्णु
भागवते वर्णन। त् ।

सकृदेव प्रपन्नाय तवास्मीति च याचते ।
अभयं सर्वथा तमं ददाम्यं तदव्रतं मम ।।

इति भगवदुक्तं व्रतममोघं यस्या इति वा । अथवा ' शरीरवृत्तिर्नात 'मित शिबसूत्रं

शरीरधरणमपि व्रतमेवेत्युक्तम् ।

शिवभक्तिमुधापूर्ण शरीरे वृत्तिरस्य या ।
व्रतमेतदनुष्ठेयं न तुच्छं तच्च धारणम् ।।

इति वतकत् तादृशं व्रतं सत्यमावश्यकं धय यद्भस्य सा। अत एव शरीरधारणं

प्रयतं भगवता भट्टोत्पलेन --

अन्तरुल्लसितस्वच्छशक्तिपीयूषपोषितम् ।
भवत्पूजोपभोगाय शरीरमिदमस्तु मे ।।

इति । अपवा सत्यव्रतो नाम ब्राह्मणः सूकरभयात् ऐऐ इत्युच्चार्य तावतैव तपस

महाकविर्देवीभतो जातस्तदभेदास्सत्यव्रता । तदुक्तं बीभगवते तृतीयस्कन्धे

अनक्षरो महमूख नाम्ना सत्यव्रतो द्विजः ।
श्रुस्वाक्षरं कोलमुखात्समुल्चर्यं स्वयं ततः ।
बिन्दूद्दीनं प्रसङ्ग न जातोऽसौ विबुधोत्तमः ।
ऐकरोच्चारणादेव तुष्टा भगवती तदा ।