पृष्ठम्:श्रीललितासहस्रनाम.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५२
[नवमशतकम्
ललितासहस्रनाम ।

नागपाशेन बद्धस्य तस्योपहतचेतसः ।
त्रोटयित्वा करैर्नागपञ्जर वअसंनिभम् ।।
बद्ध बमपुरे वीरमनिरुवमभाषत ।
सन्त्वयन्ती च सा देवी प्रसादभिमुखी तद।।

इत्यादि । परेषां स्वोपासकद्विषां राज्ञां मघाप्रभुमन्त्रारसाहस्यशक्तित्रयान्तर्गतान् ।

शक्तिविशेषणान्विशेषाद्विनति । यदा परैरभिचारचथं प्रयुक्तो मनुः परमन्त्रः
शत्रुप्रयुक्तोऽस्त्रमन्त्रो वा । उक्तं च हरिवंशे प्रद्युम्नं प्रतीद्रसंदेशे ‘तदस्त्रप्रतिघाताय
बेवी स्मर्तुमिहार्हमी' ति । यदा पर उस्कृष्टो मन्त्रः पञ्चदशीरुपस्तं विभेदयति

मनुश्चन्द्रः कुबे रश्च लोपामुद्रा च मन्मथः ।
अगस्तिरग्निः सूर्यश्च नन्द। स्कन्दः शिवस्तथा ।
क्रोधमटरको देव्या द्वादशामी उपासकः ।

इति तत्रोक्तरीत्या द्वादशविधं करोति । अथवा परा उस्कृष्ट। ये मन्तारो मनन

कतरस्तेषामवीन् पापानि भेदयति नाशयति ।

अविशब्देन पापानि कथ्यते धृतषु द्विजः।
तैर्नक्तं न मया त्यक्तमविमूक्तमतः स्मृतम् ।।

इति लिङ्गपुराणेऽविपदस्य पापपरत्वकथनात् ।। २०¥ ।

मूर्तामूर्तानियस्ता मुनिमानसहंसिका ।
सयता सवयह सबर्तयमिणी सती ।। २०५ ।।

भूतं ति-रूपवद्वस्तु मूर्त वाय्वाकाशादिकमते तसपेति नामद्वयर्थः । यद्वा

पञ्चीकृतानि महाभूतानि भूतनि अपच कृतानि तु भूतसूक्ष्माष्यमूर्तामि । 'हे
वाव ब्रह्मणो रूपं मूतं चामृतं चे' ति धृतौ वेधापि व्याख्यानदर्शनात् । प्रपञ्च.
प्रह्मणे व महमूर्ते --

वे रूपे ब्रह्मणस्तस्य मृतं चामूर्तमेव च ।
क्षराक्षरस्वरूपे ते सर्वभूतेष्ववस्थिते ।
अक्षरं ब्रह्म कूटस्थं क्षरं सर्वमिदं जगत् ।

इति विष्णुपुराणदर्शनात् । चलनात्मक क्रियावत्वं मूर्तत्वमिति ताकिक रुपमया।

निर्मुलत्वेनाश्रद्धयस्वात्।

अनित्येति–अनित्यैरेवोपचरंतृप्तेति थउच क्षरं नाम भक्तिमत्रप्रियत्वात् ।
अयथा अनिति वसतीति जीवोऽनितिपदार्थ। इश्तिपौ धातुनिर्देशे’ इत्यनेन
शब्दनिर्देश वितपो विधानेऽपि प्रकृते घावर्थापरोऽयमनिlतः । ‘यजतिषु येयजामहं
करोतीति श्रुतौ इतिकर्तव्यताविधेयंजतेः पूर्ववत्व' मि'त जैमिनिसूत्रे 'ईक्षतेन
शब्द 'मिति व्याससूत्रेऽथंथरस्यापि प्रयोगस्य दर्शनात् । ततश्च जीवंरतृप्तेरयणैः ।