पृष्ठम्:श्रीललितासहस्रनाम.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ११]
२८५
सौभाग्यभास्करव्याख्या ।

अथ परिभाषायां सप्तत्रिंशनामानि विभजते ।
खेचरता दिमंबा देहे बंका भवेद्देवी ।
भगणे चतुर्गुण भूभेषभमशतेन गोमेश ॥ ३१ ।।

अत्रोत्तर इव वर्षे नकारस्याकथनादेकपदोपादानाबल दशसंख्याधिक्ये सि तत्र

प्रथमोपस्थितत्वादेकादशाक्षरं नामेति सिद्धांत ।। ३१ ॥
स्वस्थे ति-दुःखकृतघ|श्चयभावावस्था स्वस्मिन्नेव स्थिता था। स
भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नीति होवाचे' ति श्रुतेः । स्वरस्यध्ययं
स्वर्गवाचि । तत्र तिष्ठत्यध्यतयेति व । शोभना अस्थ स्यियभावो गतिर्यया। ।
सा वा ।
स्वभावेति-प्रभावादेवोपाधिसंपर्कमन्तरेणेव मधुरा सर्वाभिलषणीया ।

मधुरं रसवत्स्वादुप्रियेषु मधुरोऽन्ययत् ।
मथुरा शतपुष्पायां मधूरुनगरमिदः ।

इति विश्वः । अत एव स्व आरमीयो भावोऽवस्थानं यस्यां सा च स मधुरपुरी

चेति या। मगीनिवासशालिहलायझेप'नियासेति यावत् । य स्वरयात्मम्
भायां प्रतिभायां ये ऽवमः प्रथमगणनीयाः। आरमज्ञोत्तमा इति यावत् । तेषां धुरेव
धुरा । धूर्तेि हलाता'झायुरिमतेन दट्। रथस्य धूर्षय सबतममङ्ग तद्वदिय,
मामशानवतां नहितेत्यर्थः। नचावमपदस्य निकृष्टपरस्वमेवेति भ्रमित वयम् ।
अवमोत्तमपदयोः प्रथमचरमपरत्वेन प्रयोगदर्शनातुं । ॐ अग्निरग्रे प्रथमं देवताना
संयातानामुत्तमो विष्णुरास' दियाग्नावैष्णवेष्टियाज्यानुवाक्यामन्त्रस्य सर्वदेवता
प्रथमवारमभूतयोरग्निविष्घोषंहणं प्रत्याहाराभ्याये न मध्यस्थनामखिलदेवतान
ग्रहेणं दोषिणयेष्टौ सिद्धति प्रतिपादनपरस्य व्याख्यातपे अग्निर्वै देवान•
मथमो विष्णुः परम' इति बहू,बघणे प्रथमपदस्यवमपदेन ध्यारूपानदर्शनेन
तयोः पर्यायवसिते: । स्वभावाप्रज्ञानं ये मन्ति सृजन्ति साधयन्ति तेषु धूरसमेत
वा । 'न निर्धारणे' इति षष्ठीसमाप्तनिषेधस्य न विरोधः। पुरुषोतम इत्यत्रेव
सप्तमीसमासस्वकारत् । शोभना अभावाः स्वभावाः । अभावेषु शोभनत्वविशे
षणातप्रतियोगितां भावानामशोभनत्वमुक्तं भवति । तेन रागद्वेषवैषम्यनैर्गुष्पादि•
प्रयोगिकैरभावैर्मधुरेति वा । स्वेषु आत्मीयेषु भक्तेषु भावेन अवस्थानेन मधुर
वा। स्वेषां भावेन भस्तथा। मधु सकलं रात्रोति वा । ‘च रन्वै मधु विन्दती' ति
धृतौ तथैव मधुपदस्य व्याख्यानदर्शनात् । एवमभिप्रायावतारयोरपि भावपदार्थ

यथासंभवं योजनीयाः ।
1. क्षेत्ररूपेतिषावदिति पाठः । 4. आचैव हलातानामिति