पृष्ठम्:श्रीललितासहस्रनाम.pdf/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२५०
[नवमशतकम्
ललितासहस्रनाम ।

विशाखस्य यदा मनुः कृत्तिकासु च अन्द्रमाः ।
स योगः पुष्करो नाम पुष्करेष्वतिदुर्लभः ।

इति । पुष्करशब्दः पृथिवीपरोऽपि । तदुक्तं पपुराण एव--

या पद्मकणिका देवास्तां पृथ्वीं परिचक्षते ।
यं पद्म सारगुरवस्तान्दिव्यान्पर्वतानह् ।।
यानि पर्णानि पद्यस्य श्लेच्छदेशस्तु तेऽभवन् ।
यायधोभागषत्राणि ते सपणां मुरद्विषाम् ।।
एवं नारायणस्यार्थे मही । पुष्करसभवा । ।
प्रादुर्भावोच्छयस्तस्मान्नाम्ना पुष्करसंज्ञिता ।।

इति । तेन यथासंभवं महादिविषये क्षण उसनो निपारस्थितिर्वा यस्या इति

वयः । `निव्यषिरस्थितौ कालविशेषोत्सवयोः क्षण' इत्यमरः । सप्तम्या अलक ।
पुष्करादो न्यग्रोधवृक्षपरोऽपि दृश्यते । पुष्करद्रुपपदस्य तद्वत्वेन मतपुराणे
निर्वचनदर्शनात । 'यग्रोधः पुष्करद्वये पुक रस्तेन स स्मृत' इति । विष्णुपुराणेऽपि
न्यग्रोधः पुष्करद्वोपे ब्रह्मणः स्थानमृतम' मिति । ‘स प्रजापतिरेकः पुष्करपणे
समभवद' ति श्रुतिरपि । स्पग्रोधपर्णशायिस्वात् विष्णुरत्र लक्षणय। गृह्यते । तत्रेक्षणं
कृपानिरीक्षणं यस्या इति ब । तदुक्त देवो भगवते

वटपत्रशयानाय विष्णवे बालरूपिणं ।
श्लोकार्धेन तदा प्रोक्तं भगवत्याखिलार्थदम् ।

इति । अम्भस्स्वीक्षणं यस्या इति व। ‘ तानि वे? एतानि चत्वयंम्भांसि देवा

मनुष्याः पितरो सुरा’ इति श्रुतेः । २०३ ।।

परंज्योतिः १रंधाम परमाणुः परस्पर ।
पाशहस्ता पाशही परमन्त्रविभेदिनी ।। २०४ ।।

परंज्योतिरिति--परमुकुटं ब्रह्मास्मक ज्योनिः । तद्देवा ज्योतिषां ज्योति-

रायुपासतेऽमृत 'मित वृ४बरएकात् । “न तत्र सूय भति ने चन्द्रतारको नेमके
विद्युतो भन्ति कुतोऽयमग्निरिति झुस्या ' ये ते सूर्यस्तपति तेजसेद' इत श्रुत्या च
परत्वम् । 'परं ज्योतिरुपसंपद्ये' ति श्रुतिरपि । ‘मनो ज्योतिर्जपतां ’ ‘वाचैवायं
ज्योतिषांस्ते' इत्यादिप्रयोगारप्रकाशमात्रं ज्योतिरुच्यते तेध्वामज्योतिः परमिति
भावः । दक्षिणभूतिसंहितायां पञ्चमपटलावतोऽष्टाक्षरमन्त्रोऽदि परंज्योतिरुच्यते ।

परंधामेति--परं धाम उत्कृष्टं तेजः।

न तद्भासयते सूर्यो ने शशलो न पावकः।
यद्वा न निवर्तन्ते तद्धाम परमं मम ।