पृष्ठम्:श्रीललितासहस्रनाम.pdf/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला १०]
२५९
सौभाग्यभास्करव्याख्या ।

रसो वै सः। रसं ह्यवायं लभ्यनन्दी भवति । ।
इति श्रुतेः । ब्रह्माण्डेऽपि

रस एव परं ब्रह्म रस एव परा गतिः।
रस हि कान्तिदः पुंसां रसो रेत इति स्मृतः ॥
रसो वै रस संसध्या ह्यानन्दी भवत्यपि ।
वेदप्रामाण्यसंसिञ्जय रसः प्राणतया स्थितः ।।
को ह्यत्रान्याश्च कः प्राप्यादियर्षि भृतिभावितः ।
प्राणास्मको रसः प्रोक्तः प्राणदः कुंभसंभवः ।

इति । 'निधिः शेवधि’ रिति यास्कः। 'निधि शेवधि 'रिति कोशात्पुंलिङ्गो

निखिशबचिशब्दौ । तेन कलानिधये नमः । रसश वधये नम इत्येव प्रयोगो न
पाक्षिको निध्यं नमः शेष्यं नम इति । कलान रसानां च निधिः शेवविर्यस्य
इति विग्रहे तु सोऽपि संभध्यते ।।

इति श्रीभासुरानन्दकृते सौभग्यभास्करे ।
शतकेनाष्टमेगाभूद्विश्वया नवमी कला ॥ ४०० ॥


इति श्री ललितासहस्रनामभाष्येऽष्टमशतकं नाम नवमोकसा ।। १ ।।


पुष्टेति- पत्रिशत्तवविग्रहशलस्वायुष्टा। बहुभिीर्णचंद्रसेन ब्राह्मणैव
पुष्ट । 'ब्राह्मणैः पोषितं मह' ति स्मृतेः । 'ब्रह्मायुष्मतत्राह्मणैशद्युम 'दिति
तेश्च ।

पुरातनेति -– सर्वेषामादिभूतत्वात्पुरातन । #बभावश्छान्दसः। पुरातना
गुणा अस्य सन्तीत्यर्थं मत्वर्थीयाप्रत्ययान्ताड् टाप् ।

पूजयंति---अत एव सर्वेषां पूज्या पूजयितुं यया, प्रतीक्ष्या वा।

पुष्करेति– पुष्कं पोषणं रथादत्तेऽसौ पृथुकरा । पुष्कराख्यतीयंदूपा वा।
रलयोरभेदा व्याप्तेति वा ।

पुष्करोति–qष्करणव कमलन।वेक्षणनि नयनानि यस्याः ।

पुष्करं पङ्कजे व्योम्नि पयःकरिकराग्रयोः ।
श्रोषधीपवि गतीयं रागोरगान्तरे ।
पुष्कर तूयंबनं च काण्डे अङ्गफलेपि च ।


इति विश्वः । एवं पुष्कराख्यो योगोऽपि पाने प्रसिद्धः
32