पृष्ठम्:श्रीललितासहस्रनाम.pdf/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४८
[अष्टमशतकम्
ललितासहस्रनाम ।

गकः । गङ्गाय अपि पाविका घटेत्यर्थः । क पदै: खण्डपरशोर्जटाजरे अराटके
इति विश्वः । अभेटघा शशिखण्डमण्डितजटाजूट'|मति लघुस्तवोक्तरूपधती ।
वा। पदनामकस्य शिवस्य पत्नी वा। देवपुराणेऽष्टषष्टिशिवक्षेत्रगणनावसरे
छगनण्डे कपदनमि' ति स्म रणात्।

कलेति –कलनां चत षष्ट्घदरूपा।ग माला परम्परा । कल लावण्यं मां
शोभां च नातीति वा ।

कामेति-कामन दोषीति कामवृक् । मनथापूरयतीत्यर्थः। कामधेनु-
स्वरूपा वा । । 'स ' नो मन्द्रेषमूर्जे दुहाना धेनुवर्गस्/नुगमुष्टुतंवि' fत श्रुतेः।।

कमहपिणीति-कामः परशिव एव रूमस्याः । (सोऽकामयत बड़यां
प्रजायेय यति श्रुतिसिद्धजगसिसृक्षवनीइनर कामेश्वरः तमधिकृत्य फणत्र
अधीयते य एवायं काममयः पुत्रः सा व देशस्यतस्य का । देवते ति स्त्रिय इति
होवाचे' fत । कामं यथेच्छ वा रूपाष्यस्याः ।। २२२ ।।

कनिधिः कायकम रसज रसशेवधिः ।
पुष्ट । पुरातन पूज्या । पुसरा पुष्करेक्षण। ।। १०३ ।। ।

कलनिधिरिति--कलानां नागचधतथा पूर्वं व्रणितानां निधिः ‘आमैग्य

षोडशी कले' ति बहद। ७nकोक्तेरामनां जीवनां निधिर्वा । चन्द्रमण्डलरूपा वा।
योनिवर्गः कलशरीर 'मिति शिवसूत्र कलाशब्दः कर्मपरत्वेन तद्भाध्यं यास्यातः
तेन कर्मणि निधीयन्तेऽस्ममिनि वा । अधिकरणे विवः । 'मषं कर्माखिलं पार्थ
ज्ञाने परिसमाप्यत ’ इति स्मृतेः ।

काव्यं ति--क वेः कर्म काव्यम् । तव नाटशाटकभाडिमप्रहसनादिभेद-
१ नं१ विधमनपुराणाञ्च प्रदशन तादृशक लष्यवाया एव रूपम् । उज्ञां च विष्णु
पुराण

कध्यानाश्च ये केचिगीतकान्यस्खिननि च ।
दादभूतधरस्यैतद्वषुवष्णोर्महात्मनः ।।

इति । कापोत्पाद प्रतिर्भव व काव्यकला । ध्थानविशेषेण काश्यनिर्माणसमर्प-

प्रदवस्य तन्त्रेषु बहुशो वर्णन।त् । काव्यस्य शुकस्य मतसंजीवयघ्य उलारूपा च ।

रसनेति -२मान् शुङ्गरादिभेदेन दश वषन् आनातोति रसज्ञा। रसने
न्द्रियस्वरूपा व ।

रसेiत--रसस्य अह्ममृतस्य शवधिनधिः।