पृष्ठम्:श्रीललितासहस्रनाम.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ९]
२४७
सौभाग्यभास्करव्याख्या ।

अपरः स समस्ता रौद्र चवे परापरा।
एतास्तिस्रोऽपि सिध्यन्ति यो क्षेत्रे बेसि तत्वतः।

इति । अत्र परापरपदयोबिभञ्जनेन सप्तदशमेलनेन तु पञ्चेनि विनिः।

अन्येऽपि यथालाभं योजनीयाः । २०१ ॥

सामनघइप समरस्परांजण।।
कपनी क सामल कनफरमरूपमी । ०२ ।।

समिति--सस्यं ज्ञानं भानन्दश्च रूपं ग्रस्याः । 'सत्यं ज्ञानमनलं ब्रह।

विज्ञानमानन्दं ब्रह्म ति ' श्रुतेः । सतो सद्विद्या तद्विषये अझ अनभिज्ञ ये तेषामना
नन्दमानन्दभिनं दुःखमेव रूपयति ददातीति। ‘अन्धं तमः प्रविशन्ति येऽविद्यामुपासते।
इति बृहदारण्यके ईशावास्ये च श्रवणात् । अविद्यमिति पदकारणां पदपाठः ।
'विद्यार्योपासनामेवं निदरयारपक श्रुत’ रिति ब्रह्मपुराणे उपचुंहणं च। यदा।
सर्या विद्यादेव्या अजानं येषां ते समझानः तेषामानन्दास्यान् लोकान् रूपयतीति
आरण्यकः एवोक्तर्भासेः परतस्तथा धत्रण ।

आनन्दा नाम ने लोका अन्धेन नतम वेत. ।
तांस्ते प्रेमभिगच्छम्रयविद्वांसोऽबुध जनः ।।

इति ।


सामरस्यंति - समो न्यन [नधिको रस ययंस्तयोः शिवशक्तश्चोर्भावः एमरण
मेव परमयनं स्थानं यस्याः। उक्तं चभियतः-

परक्षतपःसंषफलयितपरस्परं ।
प्रपञ्चमातापितरौ प्राञ्चो जायापत स्तुमः ।।

इति । ‘भोक्तृभोग्घक रणोमिसंक्षये सामरस्यरसदोहिनी शिवे 'रथादिकालिदासो

क्तिश्च । ‘समप्रधान सम सब सम तयोरिति श्रुतिश्च । अमरैः सहितस्य
समरस्य लोकस्य पक्रयणमश्रयो व वा । स्यन्ते गीयन्त इति स्यानि सामानि च
तानि रस्य न च तानि परायणान्यभीष्टानि यस्या वा। बहुलग्रहणान्न विशेषण
पूर्वनिपात । ‘पयणमभीष्टं स्यातभराश्रययरपी' त विश्वः । कएदं इत्यधि-
कस्य भूमनिन्दाप्रशंसासु नित्ययोगऽतिशय न' इति सूत्रसंहिताटककारं लिखिका
स्मरणादाहुल्यप्रशमादिगती । वराटकमलभूषित वा । मंगलावतारस्य शिवस्य
आंग महलसा नाम्नी वराट्कलंकारेव ‘पथं पूर्ता’ वितितिभवे क्षिणि राहसोपे
च परशन्दः पूतिवादी । अन्तर्भावितष्यश्नकर्तरि वा विपि पूवाची ।

कपर्दिनति--कस्य गङ्गाजलस्य पूरं प्रवाहं दापयत शघयतीति कपर्दः ।
दंप् शोधन ’ इति धातोः सुप्युपथदे 'आतो धातोः ' ‘सुपि रथ’ इति संगविभा