पृष्ठम्:श्रीललितासहस्रनाम.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४६
[अष्टमशतकम्
ललितासहस्रनाम ।

अपरो धर्मसशः स्यात्तत्परप्राप्तिसाधनम् ।

इति । योगशास्त्र परमरं परापरं चेति त्रिविधम् ज्ञानमूलम् —

ज्ञानं तत्रिवध क्षेयं परप रविभेदतः ।
तपःचं परमं ज्ञानं पयुवाशरमदर्शनम् ।
द्वितीय परमं ज्ञानं केवल पाशदर्शनम ।
यया दष्ट्घन्तर र नरभेजारदे त्रयोः ।।
तथा वलक्षणं न परापरमदीरितम् ।

इति । परा अपर परापरा वेति पूजा । त्रिविधा । तदुक्तं निश्चये

नव नियोदिन पूजा त्रिभिभेदैर्यवस्थिता ।
दरा चप्यपरा गरि तृतीय च परापरा ।
प्रथमावैभवस्य सर्वप्रखरगोयरा ।
द्वितीया चक्रपूजा च सदा निभा।द्यते मया ।
एवं ज्ञानमयी देवी तृतीय स्वप्रथमयी ।

इति । परापरा नेति वक् द्विविधा । अपरा तु पश्यादिभेदस्त्रिविधा । परपरा

चेति अवस्था द्वविधः । तत्र पर तुर्यो। अपरा तु जाग्रदाभेद त्रिविधा । तदुक्तं
वि81भं रभट्रकं:-

यत्र यत्र मनो एप्ति बैठं वश्यंतरे प्रयं ।
न श्रतत्र परावFथा व्यापवत्रप्रसिध्यति ।

इति । परोऽपरश्चेति द्विधा होमः । तत्रापरः स्थूलसूक्ष्मभे वायुनद्विविधः ।

तदिदमूवतं स्वतन्त्रतन्त्रे प्रसिद्धं स्थूलहोमं मूलधरायाधिक रणकं प्राणाग्निहोत्र
समानधर्माणं सूक्ष्मक्षेमं च प्रतिपाद्य तदन्ते

बाय्यार्थानामशेषेण वेद्यवेत्तुविदारमनाम् ।
स्थितिः परो भवेद्धोमः सर्वभं दबना पनात् ।
स्वरूपमहृद्यालरूपेषु सर्वदा ।
नद्धेन्धनरूपेषु परमाथमनि स्थिरे ।
निर्धुत्थानबिल पस्तु परमः मर्मरिसः।

इति । मन्त्रपारायणान्तर्गतमत्रविशेषः परापत्यूत्रपते । देव्यपि त्रिविधा पर

अपरा परापरा चेति । तदुक्तं बापुराणे त्रिमूर्ति प्रकृत्य

तत्र सृष्टिः पुरा प्रोक्ता श्वेतवर्णस्वरूपिणी । ।
या वैष्णवी विशालाक्ष तवर्गस्वरूपिणी ।