पृष्ठम्:श्रीललितासहस्रनाम.pdf/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ९]
२५३
सौभाग्यभास्करव्याख्या ।

धत'इति सूत्रेण नकरे पूर्ण ब्रह्मांस्यं वायंः 'पूर्णमदः पूर्णमिद 'मित्यादिश्रुतेः।
उक्तं च मनस्मत

एनमेके वदत्यग्न मनुमन्ये प्रजपतम्।
इन्द्रमन्ये पर प्राणमपरे च महेश्वरीम् ।।

इति । अथ नित्यतत्रे तावत् ‘अथ षोडशनानां कालेन प्राणतोच्यत

इत्यदिन स्वसस्यं कलमरभ्यैव दिनभासदक् लुप्त रखता। सार्धद्वाविशति
दवसाः क्रमाद्द्वादशरशय ’इयदिना च शचन्द्रसूर्यादक इतना व इसमय्यं
मय्येव त्यादिरूपा विलक्षण प्रक्रिया देशिता । तदीया च ललितायाः प्रणामवमेव
“फुटोभवतीति तपेश्यर्थः । २०० ।।

मर्तण्नैराराध्य । मन्त्रिणीयतराज्यधः ।
त्रिपुरेशी जयसेन निपुंगुष्य। परापरा ॥ २०१ ॥

माप्तण्ठेति--श्रीपुरे ड्रविशत्रयोवियोः प्राकारयोर्मध्यभूम्यामस्ति मतंण्ड-

भैरव। देव। देउपूपप्रासकः । तथा चोघतं तद्वर्णनावसरे दुर्वासदेशिकेन्द्रेण

चक्षुष्मती प्रकाशनशक्तिच्छायाभPनिसवें लिम् ।
मणिक्यमुकुटरम् मन्ये मार्तण्डभैरवं हृदय ।

इति । मणिमरलारुषर्दश्यहननायाइवरूद्ध शिवो भवमागनो मल्लारिपदत्रयो

मार्तण्©भैरवपदेनापि वै५ वहिप इति महाराष्ट्रेषु प्रश्नचिन्तामणिनामके तथं च
प्रसिद्धम् । तत्कृतदेक्ष्याराधनपि मल्लयरिमहास्म्य एव प्रसिद्ध । यह् । मतंण्डः
मृयुः। मृतेऽडे ये न संशतो मर्तण्डस्तेन भास्कर' इति स्कन्दत। । शहप-
दिवररूपम । तत्र जातवते तद्धितः । भैरवो बट्कदिने कविधः । तत्र
सूर्याराध्यस्व पुराणं

देश्य रनमयीं भूति भन्नतया नित्यं दिवाकरः।
पूजयित्वाष्सवम्विध्यं सूर्यवं छुभमुत्तमम् ।।

इति । भैरवाध्यक्षं तु कालिकापुराणे बहुशः प्रतिपादितम् । भीरूण समूहो वा

भैरवम् । ‘दुर्गा स्मृता हरसि भीतिमशेषजन्तो रि:ि देवरततप्रकरणे माकंviय
पुराण त् । सर्वेषामेकशेषे तैराराध्या । । अधच ! 'उद्यमो भैरव' इति शिवसूत्र
प्रतिपादित उद्योगो भैरव इत्युच्यते । स एव मोहान्धकारनाशक स्वागतडः ।
तदुक्तम् 'मोहभयादनन्ताभोगात्सहजं विद्य(जथे 'इति सूत्रे वातिककारैः

मोहम्तम निजरूपतिस्तज्जयात्तत्पराभवात् ।
उद्यमानंत्थितोऽनन्तः संस्कारप्रणमावधिः ।