पृष्ठम्:श्रीललितासहस्रनाम.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१४
[अष्टमशतकम्
ललितासहस्रनाम ।

आभगो यस्य विस्तार वृशद्दशितास्मनः ।
भवेम अविद्याया जयो लभोऽस्य योगिन ॥

इति । मार्तण्डनल्येन भै रहे णं।द्योगविधेषागध्या सम्येत्यर्थः।


मग्रिणीत मन्त्रिणो ऽयमलव । राज्यपयोगि बियरघ।च कमभन्दर
दिनिप्रत्यये नान्तवत् तस्यां न्यस्त निक्षिप्ता वयथुः राज्यभरं यथा। ।
तदुपतं शापुरराज्यशमसां प्रक्रम्यः

ललितापरमेशान्या राज्यचर्चा तु यवती ।
नावनमपि ययः चर्चा सर्वां तस्यां वशंवद । ।

इति । अथव! मग्नोपमका मन्त्रिण. मननत्राणधर्मवत्बन्निर्मलचित्तमेव वा

मन्भुस्तद्वो मन्त्रिणः । तान्नयति भगवयंयं प्रषयतीडेि मन्त्रिणी प्रयश्नविशेषाः ।
तस्मिन्मन्त्रिण्यां यस्ता निवेशिता राज्यस्य स्वसाम्राज्यक पम्पैक्य यस्य धूस्तव ३ न.
कतावच्छेदको धमों यया । उपासकानां योगिनां च प्रपनविशेषेणेत्य तप्तिरपि
देभ्यधीनत फलितार्थः । तदिदमसं ‘चित्तं मन्त्रः'1'प्रयत्नः साधकः। विश्व
शरीरस्फरत्ता । मन्त्ररहस्यं' इति त्रिभिः शिवसूत्रैः । उक्तं च भगवता शुष्णसेन
चेपते ऽनेन परमं स्वात्मतत्त्वं विमृश्यते। इति चित्तं स्फुरत्तामप्रामादादिविमर्शनम्
तदेव मयते घृतमभेदेनान्तरंऽश्वम् । स्वस्वरूपमनेनेति मन्त्रस्तेनाद्य देशिकं ।
पूर्णाहसानुसंध्यामरफ़र्जन्मतनधर्मतः । संसारक्षयकृत्रणघर्मतो रविरुध्यते तन्मत्र-
देवतामर्शप्रततामरस्यभूः । अगधकस्य चित्तं च मन्त्रस्ततुमयोगतः अस्य
चोक्तस्य मत्ररथ मननत्राणधर्मिणः। उमश्रसंधानमवष्टम्भोद्यन्त्रण|स्मकः।
प्रयरनोऽतःस्त्रसंरम्भः स एव खलु साधकः । यतो मत्रपितृमंत्रो देवतंक्पसमप्रभः।
ईदसाधकयुक्तेन योगिनाम प्रथमोदितम् । पूर्णाहनानुसंध्याम वयं मन्त्रस्य लङ्कारते।
विशंति परमद्वैतसपवेदनरूपिणी । शरीरं यस्य भगवन् शब्दराशिः स उच्यते ।
तस्य सम्यक्समस्तावपूणहृतास्वरूपण । । फुरत्ता सैव मन्त्राणा मननत्राणधमि-
णम। गुप्तायंत जनानां तु रहस्यमिति कथ्यते’ इति । क्षेमराजवृसावितोऽपि
विस्तरो द्रष्टव्यः ।

त्रिपुरेशीति-सर्वाशापरिपूरकघनाधीवर्याद्रिपुरेश्वति नाम । तदभेदि•
यमपि तथोच्यते ।

जयसेनेति- जयन्ती भण्डासुरादिजयिनी सेना शक्सिसमूहो यस्याः। जय
रसेनस्यराजविशेषम्वरूप वा। ।
निसगुणं ति - निर्गतं भृगुश्य गुणत्रयवस्थं यदयः।