पृष्ठम्:श्रीललितासहस्रनाम.pdf/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४२
[अष्टमशतकम्
ललितासहस्रनाम ।


इत्थं हि सा जगतो योनिरेक सर्वात्मिक सबंनियामिका च ।
महेश्वरी शक्तिरनदि सिद्धा यमभिधान बि बि राजतीव ।।

इति च। अथवा 'परमे वधो मत् प्रतिष्ठिते 'यदिभृति सिद्धं व्योम दण्ड पिण्डाण्डः

भेदेन द्विविधमपि १राकाश हा भयवि- यानं तड़पा) ११त च विवृद्भि-
कायम्

हृक्रियात्मशशिभ तुमध्यग. खें वरयनलदृष्टिघम यः ।
तद्वंशिखरं पर नभरतत्र दशेय शिवं स्वमम्बिके ।

इति । स्वच्छन्द दसंग्रहेपि-

द्वादशान्तं लयाट१६वें कपालध्वविज्ञानम् ।
दृषइगलवं शिरोदेशास्परं व्योम प्रकीर्तितम् ।।

इति । यद्वा नतभ्यः समुद्रेभ्यः परतर अकाशः परमशः तत्र लरित घेणे

वर्ग:स्थितासही तेढपेयू५चर्यते । तदुक्तं कविमते-

कृतादिवर्यादरभ्य प्रतिवर्षमिति स्थिताः।
द्वितीयादिषु वर्षेषु क्रमतः परवृभिः ।
षोडशेऽब्दे परे व्यकुिन ललिता सलिलम्बुधौ।
चित्राव भवतीत्थं हि भजन्ते परिवर्तनम् ।

इति । मेरुपर्वतः सप्तद्वीपाः सतसमुद्रः पराकाशश्चेति षोडश सु स्पनेषु कृतयुगस्य

प्रथमवर्षे ललित कामेश्वर भगमालिनीत्य दिक्रमेण च त्रयन्ताः षोडश निया
स्तिष्ठन्ति । द्वितीय तु अयं ललिता जम्बुद्वीपेश्वतरति । कामेश्वरी तु क्षाराम्बुधि
प्रयाति । तत्रत्या भगमालिनं तु तत्राप्युत्तरं स्थानमाक्रमते । एवंरीत्या पराकाशे
ज्वलमलिन मेरी चित्रा तिष्ठiत । तृतीये वर्षे क्षारावृषो ललितेत्यादिक्रमेणो
सतरोतरस्थनक्रमणेन जम्बुद्वीपे विश्राम तिष्ठतीययूमिति तदर्थः । यद्वा पराक
शब्दः ऋच्छविशेषवाचकः संस्तपोमत्रोपलक्षकः तस्य आशा दक् । तपोघो मार्ग
इति यावत् । अथवा १। क्रमदनाति । पराकादिजन्यफसभोवीरथीः परे उत्कृष्टं
अके पापदुखे अवनति नाशयतीति व । ‘अकं पापे च दुःखं चे' fत विश्वः ।
उपमयंकप्रतीकाशप्रतिबंधपरकाशशब्दादनुपमेति वार्थः।

प्राणदेति--प्रणम्यञ्चवृत्ति कानेकदेशान्द्रियाणि च आदत्ते । प्राणान्यति
खण्डयतौति व । 'प्राणोऽस्मि प्रचारमा तं मामयूरमृतमुपाधे 'ति षत कि
बाह्णे प्राणपदस्य ब्रह्मपरतेति निर्णीत प्रणाधिकरणं ।

प्रण हमिगत–तेन प्राणरूपिणीयस्य ब्रह्मरूपेत्यर्थः । ‘प्राणो ब्रह्म के ब्रह्म
स्त्रं प्रह्र 'ति श्रुतेश्च । 'श्र प्रेरण' इति धातोतिष्ठत।। रस्य ‘संयोगादेतोषात।