पृष्ठम्:श्रीललितासहस्रनाम.pdf/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ९]
२४१
सौभाग्यभास्करव्याख्या ।

बीशरण विरा पा विरजा विश्वतोमुखी ।
प्रयप्रपा थरकशा प्राणदप्राणरूपिणी । २०० ।।

वरयेति--

अमि प्रलयं कुर्वन्निदमः प्रतियोगिनः ।
पराक्रमं परो भुङ्क्ते स्वरमनमशिबापहम् ।

इत्यादिनोक्तलक्षणा। वीरास्तेराध्या ।

विररूपेति -विशषो लक्षणं पूर्वमुक्तं तदूषा ।
अथ परिभाषयम६ रशनामानि विभजते ।
गुणभावे गणेंद्विपुत्रैव विश्रुगणे भवान्नमखे ।
वरगुणचतुधिभाजां समवभावतरङ्गखिलविभवाः ॥ २४ ॥

स्पष्टम् ।


विरयंत - विगतं रजः पार्थस्य यस्याः । विरजसे नम इति प्रयोगः ।
उस्कल देशस्थविराजयक्ष श्रविष्ठीयम । तदु गएण्डपुराणे

विरजे विरजा मात। ब्रह्मणा संततिष्ठिता ।
यस्य: मंदमुनयैः पुनात्यासप्तमं कुलम् ।

इति । यसिदकं लोकादच रजपदेनषन्त इति तु नैरुक्ताः ।


विश्यत इति - विश्वतः सर्वावच्छदेन म खं यस्याः। 'विश्वतश्चक्षुरुत ।
विश्वतोमुख' इति श्रुतेः । यथैवोपासके ऽर्थेयत्वेन रूपं कलयते तथैवविर्भवतीत्याश
येन 'सवंत पाणिपादं तरसर्चतोक्षिशिरोमुख 'भियादि वचनानि पारमापकरूपा
भिप्रायेण “अपाणिपादो जवनो महत 'रयादीनीयविशेषः ।

प्रागिति---प्रतिकूल मछचतीति प्रश्यक ताद्श रूपं यस्याः । इन्द्रियाणां
बिषयमुखर्वं बहिर्मुखश्वं पराङ्मुखत्व वेत्युच्यते । तक्षयिगेनान्तराश्म-मुख्य
मन्सर्मुखत्वं प्रत्यङ्खवं उच्यते । अत एव धूयते पराञ्चि खानि व्यतृपरस्वयं
भूस्तस्मात्पराङ्पश्यति नान्तरात्मन् 'इति । प्ररयगवस्वयमानस्वरूपेति यावत् ।

परकशति–पर उत्कृष्टश्चासावकशश्च पराकाशः निर्गुणस्वात्रमलिङ्क
पराकाश । इति । परब्रह्मत्यर्थः । आकश इति होवाचकशो ह्यर्वेभ्यो ज्याया
नाकाशः परायण 'मिति छ.योग्यं आकाशपदन परब्रह्मयोच्यते न भूतयश इति
आकाशस्तल्लिङ्ग 'दिति ब्रह्मसूत्रे निर्णयात् । कौमॅप ‘यस्य सा परमः देवी

शक्तिरराकाशसंस्थिते ‘ति ।
१, गुणवं गुणवद्भव भय हे

3 }