पृष्ठम्:श्रीललितासहस्रनाम.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२४०
[अष्टमशतकम्
ललितासहस्रनाम ।

ने भेदस्तत्र मध्यः शिवशक्तिमयं जगत् ।

इति । प्रियव्रतस्यजस्वहृप वा ।। १९४ ।।

दुराराध्या दुराधर्षा पटलरुद्रमप्रणे ।
महंतो मेहनिलया मन्दारकुसुमप्रिया।। १९९ ।।

दुराराध्येति--चपलेन्द्रियाणां दुःखेनाराधितुं अशक्या । अमावयेथेव १यं च-

सनम ।

दुराधर्षति--तदुक्तं 'तरलकरणानाममुलभे' ति । दुःखरूप आधर्षः स्वाय-
तीकरणं यस्याः ।

पाट सी ति-- वेतरक्तवणं पाटलीनामकं कुसुमं प्रियं यस्याः । उक्तं च पात्रे
'श्रीवृक्षे शंकरो देवः पाटलाय तु पार्श्वती ' ति ।

महतीति--परममहत्परिमाणत्वात्। ‘महती महान्कस्मान्मानेनाभ्याऽजहतीत
शाकपूणिर्महनीयो भवतीतिवे' तेि तु यास्कनिरुक्तिः। नारदमुनेर्वीणाविशेषोपि
महती तस्वरूप वा ।

मे शनिलयेति —मेरुरेव निल घो घस्य: । तन्त्रराजेऽष्टाविंशे पटले ‘अथ
षोडशनित्यानां लोकारुमयं वदामि तेइत्युपक्रम्य ससागरद्वीपां भुवं वर्णयित्वोक्तम्

मध्यस्थमेरो ललिता सदैवास्ते महाद्युतिः।
तस्यामितो जलाध्यन्तः शेषास्ताः स्युश्चतुर्दश ।
तद्वहः परमे व्योम्नि त्यभ्ते चित्रा तु संस्थिता ।

इत्यादिना बहवो विशेष उक्तास्ते गुरुमुखादेववगन्तव्याः। यद्वा । चक्रराजस्य

त्रयः प्रस्ताराः भूमि कैलासमेरुभेदात् । तत्र वशिन्यादृष्टकेन सह भेदभाव
भूप्रस्तारः । मातृकाक्षरंश्चैकैलासप्रस्तारः । षोडशभिनिर्याभिश्चेमेरुप्रस्तरः ।
मेरुगियसादार्थभावनैव निलयो यस्या इत्यर्थः । भवन प्रधरस्य समत्कुमार
सनन्दनवसिष्ठसंहितासु तिसृषु त्रिविधः क्रमेण प्रतिपादितः ! अथव

भूमिश्चन्द्रः शिव माय) शविष्ट: कृष्णधमादनौ (?)।
अर्धचन्द्रश्च बिन्दुश्च नवाणं मेरुहयत ।।

इति । शानर्णवे उद्धतो नवाक्षरो मन्त्रो मेरुपदवाच्यः सएव निलयः सर्वमन्त्रोद्भव-

स्थानं यस्याः। तदप्युक्तं महात्रिपुरसुन्दर्या ' मन्त्रा मे रुसमुद्भवा' इत्यादि ।

मधारेति-मन्दारो देवतरुः श्वेताक वा तस्य कुसुमं प्रियं यस्याः ।१९९।।