पृष्ठम्:श्रीललितासहस्रनाम.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ९]
२३९
सौभाग्यभास्करव्याख्या ।

भगवतीत-' ओजोऽष्टमो धतु' रिति वेदभाष्ये । इन्द्रियसामर्थमित्यये।

ओजस्तेजसि धातूनामवध्टम्भप्रकशयः।
ओजो बले च दीप्तौ च ।

इति तु विइवः । तान्यस्य सन्तीयज्ञवती ।


द्युतिधरेति--धरतीति धरा पचाद्यच् । द्यतेः कान्तेर्धरा ।

थश्च रूपेति – 'यो वै विष्णुरिति श्रुतेः तदभिन्न देवी यज्ञरूपा। यज्ञा
एव वा रूपमस्याः। तदुक्तं हरिवंशपग्रपुराणयोरेश्वरं प्रक्रम्य

वेदपादो यूपदंष्ट्रः सुहस्तश्चितीमुखः ।
अग्निजिह्वो धर्मरमा ! ब्रह्मशेषों महातपाः ।।
अहंत्रेक्षणो दियो वेदान्तश्रुतिभूषणः ।
ब्रुवतुण्ड्रचाज्यभासः सामघोषस्वनो महान् ।।
धर्मसत्यमयः श्रीमान्क्रमविक्रममसक्रियः ।
प्रय यश्चितनखो धीरः पशुजानुर्महाभुजः ।
औद्गात्राश्रो मलङ्गः फलश्रीजमौषधिः ।
यावन्तरात्मा मन्त्रफिर्विकृतः सोमशोणितः ।
बेदीस्कन्धो हविर्गन्धो हव्यकव्यातिवेगवान्।
प्राग्वंशकायो द्युतिमान्नानादीक्षभिर्चतः ।
दक्षिणाहृदयो योगो महामन्त्रमयो महत् ।
उषकमोंऽटचि बकः प्रगवतभक्षण: ।
नानाच्छन्दोगतिपथो गुपनिषदासनः ।
छायापलसहायो वै मेरून्न इवोच्छितः ।

इति । यद्वा

इन्द्रियद्वारसंगळूगंन्धार्धरात्मदेवताम्
स्वभावेन समाराध्य मातुः संऽयं महामख: ।

इति मुख्यस्नायरहस्यश्चत शभिन्ना ।


प्रियव्रतति--प्रियाणि व्रतान्यविशेषासवंदेवतता
देवताविषयके णि थयः । तद्वषतं
भविष्योत्तरपुराणे--

देयं देवीं च दोद्दिश्य यत्करोति व्रतं नरः।
तत्सर्वं शिवयोस्तुष्टयं जगज्जननशीलयोः । ।