पृष्ठम्:श्रीललितासहस्रनाम.pdf/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२३८
[अष्टमशतकम्
ललितासहस्रनाम ।

त्रिविष्टपसौभाग्यमयीं भुक्तिमुक्तिप्रदामुमथ् ।
आराध्य सुभगां भयनया नारों व किं न विन्दते ।।

इति । अत्र पूर्व विशेषणद्वयं सुभगपदस्य निरुक्तिमपि जनयति ।


अयम्बकेति-श्रेण्यम्बकानि नेत्राणि यस्याः । तदुक्तं वेवपुर निर्वचनान्
€षय =

संप्रसूयनसास्त्रीणि यनेत्रयम्बकानि सा। ।
तेन देशे त्र्यम्बकेति मुनिभिः पतिता ।

इति । 'प्रत्ययम्यकात्पूर्वस्येत्युपास्य इकारो न भवति आषः मुषः परवान् ।

त्रयाणां ब्रह्मविष्णु द्राणामम्बिका होता वा ‘अभपित्रपस्करवे' तीवाभावः ।

त्रिगुणंति अत एवाहं त्रिगुणात्मक सत्वरजस्तमपगुणत्रयसमविग्रहा।
।। १९७ ।।

स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः।
ओओत्रतं द्युतिधरा यरूपा प्रियव्रता ।। १९४ ।।

स्थगत--

{{block center|यन्न दुःखेन संभिन्नं न च ग्रसमनन्तरम ।
अभिलाषोपनीतं यतमुखं स्वपदस्पदम् । ।
इति श्रुतिप्रसिद्धं क्षघिष्णु सुखं वर्गः नित्यं तु मुखम वर्गः : तदुभयं दत्तं ।

शठं ति--शुद्धा आविष्ठकमालिन्यशून्या । ।

जपपुश्पेति–जपापुष्पनिभा ओण्ड्रपुष्पेण नु य आकृतिः स्वरूपं यस्याः ।
'प्रकृतिः कथिता रूपे सामान्यवपुषो रयी' ति विश्वः । अत्राकरप्रश्लेषेणाऽजपेति
पृथक् पदं स्वीकृत्य धराधरसुतेयं कं पदमर्षि ऋचम् । । तत्र अजपामविशेष
रूपा। तन्निर्वचनं च दक्षिणतसंहितायाम्

विना जपेन देवेशि जपो भवति मन्त्रिणः ।
अजपेयं ततः प्रोक्ता भवपाशनिकृन्तना ।

इति ।

पुष्पं त्रिकास आर्तवे ।
धनदस्य विमाने च कुसुमे नेत्ररुपपा ।

इति हेमकोशः । तत्तुल्याकृतिर्यस्या इत्यर्थः ।
1 वर्ग: 2. उgष्पेण