पृष्ठम्:श्रीललितासहस्रनाम.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ९]
२२७
सौभाग्यभास्करव्याख्या ।

धर्मस्वमात्रं कथितं नत् शक्तिरपि कल्पित । अत एव स ब्रह्मकोटिरिति भावः ।
सदाशिवस्य पतिव्रतेति वा।

सम्प्रयये ति--नम्र कथमेतदवगम्यते पाहतातिरिक्ता एव धर्मः कतिपता
इति। प्रत्युत विनिगमनाविरहेण सर्वेषामेव धर्माणां मिथ्यामेव वा ' स्योरस्यत आहै।
सम्यक शिष्येभ्यः प्रदीयत इति संप्रदयः । तत्रेश्वरो समय समर्थनक्षमाः । यापैः
संप्रदायेन घेतदवगम्यत इत्यर्थः। यथा हि निर्धमके ब्रह्मणि वियद्रादयो थमः कल्पिताः
वियदाद्यवच्छिन्नेपि चैतन्ये पुनःशब्दनिषपत्वद्रव्यस्वधर्मत्वादयस्तदवच्छिन्नचंतयेष्वपि
पुनर्धर्मत्वादयः कल्पितास्सया धर्मस्वस्यापि धमित्वस्येव अस्य निषीमंकी महाणि
प्रकल्पावदेकस्यैव धर्मधर्मिभावे न्यायेनैव सिद्धे तत्र शिव एव धर्मा शक्तिरेव धर्म
इति तु संप्रदायादवगन्तव्यमिति भावः । ब्रह्मव शवयप्रपञ्चप्रतिषंगित्येन शक्ति
रित्युच्यत इति प्रदायि । संप्रदायसंझ को मन्त्रार्थोपि गनहृदये दत्तात्रेय
संहितायां च प्रसिद्धः। स च दिविद्यायामेव सरस इति तु १िवस्य । रहस्य
एवोपपादितमस्माभिः । तदीश्वरीत्यथों वा ।

सlवति -युधतं चेत दिया है । साध उचितम् । दाहस्त्रदिशपमेवंन्निधर्म-
ताया एव लोके वशंमात्पराह्ताशक्तेर्धर्मस्य प्रेव बलुचिमेिं भावः । नसके
मिदं नाम । तेन साधुने नम इति प्रयोगः । तेन साध्यं सदगतिदायिनीत्यनेन न
पौनरुतघम् ।

तस्य धर्मस्य द्वे रूपे इत्याह । ई तुर्यस्वरूपमेकाक्षरम् । कमसल मज्ञक
मिदं नाम । विष्णुपराप्रथमस्वररूपादकारात अस्य भगिनी ई इति विग्रहे ।
पुंयोगलक्षणं इंपि 'यस्येति चे' त्यकारलोपेऽवशिष्ट प्रत्य५म। प्रथमः प्रतय
सुषो हृल् इयादिना लोपे रूपसिद्धिः । यै नम इति प्रयोगः। न पुनर्भयभितृभाव
एव पुंयोगः। पतृपुत्रीभावस्यापि पुंयोगपदेन स्वीकृतत्वात् । ‘सुभद्र बसुदेवी
यदि 'ति, " नारायणसहृचराय नमः शिवाये ‘रयत्र नारायण!य भगिनीत्येव
यास्यामस्व। एवं शक्रदुहितरि जयन्तस्य भगिनीति व्युत्पत्र्यव धतीत प्रमद्धेश्च।
एकस्मिमणि स्थितयोर्दूयोर्धर्मयोः सोदरताया एव युक्तवत् । विष्णुमबन्धि
भगिनीवविशि' यक्षरार्थः। विष्णुरूपा तद्भगिनी चेति यावत् । एकमेव
ब्रह्म धम धर्मात रूपद्वयं प्रापत् । तत्र धर्मः पुनः पुमस्त्रीति द्विधाभ । न च
स्त्री परशिवमहिषस्वं प्रापत् । पुमान् विष्णुः सकलजगदुपादानताम् । एतत्रयमपि
मिलिॉक मखण्डं ब्रह्मति शेअमतप्रक्रिया कूपीषुशणञ्चत्प्रायिनी २ल त्रयपरंक्षायां
दीक्षितवस्तरेण निरूपितानुसंधेया । अयाच काम लयवरूप ‘शून्यकार

विसर्गान्तबिन्दुप्रस्पन्दसंविद' इत्यदिना, वयमकेश्वरतत्रे 'ईकारद्विश्च त्रयं
1. सरयश्वमेघ वा