पृष्ठम्:श्रीललितासहस्रनाम.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२६
[अष्टमशतकम्
ललितासहस्रनाम ।

ऋतं पिबन्तौ सुकृतमथ लोके गुहां प्रविष्टौ परमे परर्षे ।
छयत्रप ब्रह्मविदं वदन्ति पञ्चाग्नयो ये च त्रिणाचिकेतः ।

इति श्रुतौ गृहाश्रत्रि"टः वणितयोश्छायातपयोः परस्परविलक्षणतया द्विवचन-

बलरच भेदसिद्धिरिति भावः । छद्म गहम्य स्कन्दस्याश्च भारत। । तस्यास्तारका
सवयादिपायथं देवैः प्रार्थनं तमशिवमयोः समागमस्तत्र विध्मचरणं तेन
कोपशरद ततोऽग्नि झाशरस्तम्बादियोगेन स्कन्दोत्पत्तिरित्यादिकथायाः शास्त्रीक
गम्याया एवं भेदम।धकस्त्रद्रेतधूनमेवोपचरितागुंत वक्तव्या । ‘यजमानः
प्रस्तर ’इति श्रुतेरित्र प्रत्यवरोधादिति भावः । सस्यमयं व्यवहारः सर्वोऽपि
व्यावहारिकमयवलम्बनः ।

हरिणति-अद्वैतं तु पारमार्थिकं सत्यत्वमालाम्यत इत्याशयेन सम|पत्ते
गृह्यहपिणतेति । गुहायां स्थितं गुहृ परमरहस्यं व्यावहारिकदृष्ट्ययोग्यं ज्ञानमेय
रूपमस्या । उक्तं न सूतसंहितायाम्

गुरुमूर्तधरां गृह्यां गृह्यविज्ञानरूपिणम्।
गुह्यश्वैतज भग्नतां गुहायां निहित नम. ।

इति । तथाचं कश्यंत्र ब्रह्मण वे हमें अवलम्ब्य द्विविधमपि शास्त्रमुपपद्यत इति

भावः । गृह्योपनिषदे रूपमस्या इति । तदुकसं कौमें विभूतियोगपर्णभावसरे
'सवहनिषदां देवि ग्रह्मोपनिषदुच्यसे' इति । १८८ ।

सर्वोपधिविनिर्मकतया सदाशिमपतिव्रता ।
संप्रदय इवरी सध्बी गुरुम धील हविथ ।। १४९ ।।

तन त १ शस्प्रङगप्रामाण्यात् भेदाभेदप्रसक्तिरिति नार्दूतं सिषेदिस्यत

आह--सर्वोषाधीf - । गर्वः स्कन्दजनकत्वच्छायातपधाभिरुपाधिभिः सखण्डै.
रखण्डैश्च धर्मविशिष्य नि.शेषण मृता त्यक्ता धर्मसंबन्धभ्या । ततश्च धर्माणां
स्वसंत्रधाभाववति भ । म मानः संधः शुक्तौ रजतता।दारम्पमिव मिथ्वेति शास्त्रस्य
सस्याबेदकस्यरूपप्रामाण्यनिवाय सर्वेषां वेदान्तानामर्द्धते पारमार्थिके परत्राणि
साक्षरंपरया वा ज्ञापयंस्य वक्तव्यवह्रदप्रतिपादकशास्त्रस्य पञ्चषः गुरु
ग्रास घेदकोपरागशास्त्रस्य व्यावहारिकदृष्ट्यैव प्रवृतिरिति न भेदाभेदयोः सम
कक्ष्यतेति भावः । क्लिप्रसिद्धोपाधिभूम्याः तादृश्यसतुगम्ये वा ।

ग्येशंसति (श्रपुरसुन्दर्याः शक्तिरूपत्वात्तस्याश्च पराहन्ताधर्मस्पर्शविशेषेण
मिथ्यात्वप्रसङ्ग इत्यत आह-सहेति । शिव एवं पतिरिति प्रतं नियमः सदा सार्व
कालिको यस्यः । शिवस्य पत्नीवं शिववदेव सदातनं कालत्रयाबाध्यमिति यावत्।
इतरे तु पदार्थाः कल्पितास्तेषु धर्मात्रमपि दृश्यत्वविशेषाकल्पित मेष शक्ता तु