पृष्ठम्:श्रीललितासहस्रनाम.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ९]
२२५
सौभाग्यभास्करव्याख्या ।

वृतं ज्ञानं तेन मुञ्चन्ति जन्त ’ इति वचनेन शानरूपाद्वैतविषये ज्ञातावरणस्यावश्य
कत्वासनिर्णये हर्मानर्थनिरासकपरमपुरुषार्थरुपे पापिनां भवप्रसादविधुराण मह
आवश्यक इति भावः । यह् कथा प्रक्रम्य 'द्विवर्षी तु सरस्वती' ति धौम्यथ वना
तादृगकन्यारूपैयप्ययंः। भरद्वाजस्तषषि

या गप्राणिजिह्वामु सदा वगुपवर्तनात् ।
सरस्तीति तने में समEख्याता महर्षिभिः ।

इति । ‘सरणास्सर्वदृष्टीनां कथितंषा सरस्सुतो' ति वातिष्ठरामयणे च ।


ननु नायं दिङ्मोहादिसुयो मोहः, विरुदधर्मसमावेशादियुचितमहमेनंदरूपानुः
मोपमानववियत आह-- शस्त्रमयी । प्रधानार्योऽयं मयट् । सर्वं खल्विदं
प्र' त्यादिशास्त्रप्रधाना । अयं भावः- शास्त्रमेवेह प्राधान्ये न गमकं
नवनुमानादि । तस्य शास्त्रतो दुर्बलवात् । अत एव ‘शास्त्रयोनिरयाद’त -
सूत्रम् । वेदैकवेद्यत्वबोधकभृतयश्च तं स्वौपनिषदं पुरुषं पृष्ठामी 'त्यादयः ।
ततश्च सर्वस्य वस्तुजातस्य ब्रह्माभेदे शास्त्रेण बोधिते मन्त्रे तृतीयकू नयनूदिते
तद्विरोधादनुमितेरेव भ्रमस्वं करप्पम् । वेदान्तानामेईपर्येण ब्रह्मकनिर्गमाय प्रवृत्तेः ।
अत एव तादृशज्योतिःशास्त्रबिरोधाच्चद्रप्रादेशिकत्वविषयकस्य सार्वजनीनप्रत्यक्ष
स्यापि भ्रमस्वं कल्पत इति शास्त्रार्मकस्ववयवशालि विग्रहवाद्यास्त्रविक रेस्यश्यर्थः।
तदुक्त ब्रह्माष

निश्वसमरुतवें दान चं साम यजुस्तथा ।
माधवंणमहामन्त्रानभिमानेन चासृजत् ।
काव्य नाटपद्यलंकारानसृजस्मधुरोक्तिभिः ।
सरस्वती च जिह्वायाः ससर्ज सकल प्रभुः ।
चुलुकेन चकोरक्षी वेदाङ्गानि ससर्ज षट् ।
मीमांसा न्यायशास्त्रं च पुराणं धर्मसहितम् ।।
कण्ठ6थ्रेडमन्त्रेण ससर्ज सकलम्बिका ।
आयुर्वेदं धनुर्वेदं कण्ठमध्यस्थरेखया ।।
चतुःषष्टि व विद्यानां कष्ठकूपभूवासृजत् ।
तन्त्राणि निखिलाश्यो दोर्भलन्मदनागर्भम् ।।

इत्यादि ।


elभ्येति--ननु भवभनं न केवलं लोकिकं चन्द्रप्रादेशिकस्मशानवत्, किंतु
सीयमेवेति शते। गुहाम्बा गुहायां स्थितास्त्र । छायारूपति यावत् । मध्यम-
पदशोपी समासः ।
2