पृष्ठम्:श्रीललितासहस्रनाम.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२४
[ अष्टमशतकम्
ललितासहस्रनाम ।

देध्या व्याप्तमिदं सर्वं जगत्स्थावरजंगमम् ।
ईउघते पूज्यते देवी अन्नपानारिमका च सा ।
सर्वत्र शांकरी देवी तनुभिर्नामभिश्च सा ।
वृक्षे धूऋणं तथा वयौ ब्योभ्यवर्ती च सर्वग ।
एवंविधा ह्यसौ देवी सब पूज्या विधानतः ।
ईदशीं वेत्ति यस्येम म तस्यामेव लीयते ।।

इति


सर्वमोहिनीति- ननु नित्यानित्यत्वजडवचित्वदिबिरुद्धधर्मसमवेशकथ
मन्योन्याभावप्रतियोगित्वस्य ब्रह्मण्यभाव इत्यत आह । सर्वमोहिनी सर्वान्प्रकृत.
जनान् भेदभाने सस्यवं मन्यमानान् मोहयति अद्वैतविषयकज्ञानविधुरान्नुते इति
तथा । ब्रह्मणो जगतश्च भदभवनस्य मोहमत्रवद्वस्तुतोऽपरिच्छेद्यत्वे न कपि
क्षतिरिति भावः । उषसं च कूर्मपुराणे शिवेन –

इयं सा परमा शक्तिर्ममय ब्रह्मरूपिणी ।
मया मम प्रियानन्ता ययेदं मोहितं जगत् ।।
अनयैतज्जगत्सर्वं सदेवमूरमनषम् ।
मोहयामि द्विजश्रेष्ठाः सृजामि विसृजामि च । ।

इति । अत्रैव हिमवन्तं प्रति देवीषचनम्

यानि शास्त्राणि दृश्यन्ते न केऽस्मिन्विविधानि तु ।
श्रुतिस्मृतिविरुद्धानि द्वैतवादरतानि च ।।
कापालं भैरवं चैव शाकलं गौतमं मतम ।
एवं विधानि चान्यानि मोहनर्थानि तानि तु ।।
ये कुशास्त्राभियोगेन मोहयन्तीव मनवान् ।
मया सृष्टानि शस्त्राणि मोहापंषां भवान्तर ।।

इति । सूतसंहितायामपि

प्रसादहीनाः पापिष्ठा मोहिता मायय। जनाः ।
नैव जानन्ति देवेशं जर्मनशादिपीत।

इति । सर्वे भृलोक्यं मोहयतीति वा । अनयमोहनयतविद्योभयरूपेति यावत् ।


सरस्वतति--ननु घटपटयोभेदभानस्यपि तुल्यभ्यायेन मोहमात्रत्वात्तयोरव्य
भेद एवास्स्वत आह--सरस्वती शानभिमानिनी देवता । शनम्रमुद्ररूपेत्यर्थः।
विषयावच्छिन्नशन कृपेति यावत् । घटादिपदार्थनिर्णये मोथ्स्यायोगेऽपि ’ अशनेर