पृष्ठम्:श्रीललितासहस्रनाम.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ९]
२२३
सौभाग्यभास्करव्याख्या ।

बेशकालपरिशिधमा सबैशा सर्वमोहिनी ।
सरस्वती शास्त्रमयी गृ४। गृह्यहपिणी ।। १४४ ॥

वेशेति --- देशकालाभ्यामपरिच्छिन्ना तत्कृतपरिच्छेदाभाववती। उपतं च

योगसूत्रे ' स पूर्वेषामपि गुरुः कालेनानवच्छेदादिति । स ईइषरः पूर्वेषां श्रद्धा-
दीनमपि गरुः पिता । कालेनानवच्छिन्नत्वादित्यर्थः । इह नास्तीति प्रतीतिविषय
ऽत्यन्ताभावो देशतः परिच्छेदः । पूर्वं नासीदने न भविष्यतीति प्रतीतिविषयो जग.
भावप्रध्वंसौ कालतः परिच्छेदः । अधुना नास्तीति वस्यन्ताभाव एव । देशे बस ।
कालस्य काले वृत्त देशस्य ववच्छेदकत्वनियमादिदानीं गोष्ठे गोनं मन्दुरायामिति
प्रतीतेरित धुनेत्यनयोरेकस्याधिकरणवेनान्यस्यवच्छेदकत्वेनले खयि प्रयोग इति
ग्रन्थान्तरेषु विस्तरः। ईदृशपरिच्छेदाभावो नाम तप्रतियोगित्रभावःप्रतियो
गिवसंबधेन तयोरभाव व । तदुतीत्यर्थः । तदुक्तं सौरसंहितायाम्

पुमानाकशवव्यापी स्वातिरिक्तं मृषा यतः।
देशतः कालतश्वापि ह्यनन्तो वस्तुतः स्मृतः ।

इति। अनन्तशब्दश्च परिच्छेदभवननियर्थः । नव त्र वस्तुतः परिच्छेदभावोऽपि

स्मर्यते । अस् िद् िअयमयं नेति प्रतीतिविषयोऽन्योन्यभय नाम बस्नुतः परि नोंद
तप्रतियोगित्वाभवः किमिति नोक्त इति चेत्, तस्य वादिविप्रतिपत्तिविषयत्वेन
बहुभिर्नागभिः समर्थायिष्यमाणस्वेन पृथङ्निर्देश्यम। णत्वादिति गृहाण ।।
सर्वति-तदेवाह सर्वगा । मधे वस्तुमात्रं गच्छत्यभेदेन प्राप्नोति सर्वगा।
अन्तारयन्तात्रे ' श्यादिना इ: तदुक्तं वराहपुराणे 'त्रिमूतिषु सुष्टिनामिकां
श्वेतपर्वते तपश्चरन्तीं प्रति ब्रह्मणा वरं व्रियतामित्युक्ते देव्या वचनम् ।

भगवनैकदेशे ऽहं नोत्सहे स्थ तुमञ्जसा ।
अतोऽयं त्वा वरं यचे सवंगवमभप्सती ।
एवमक्तस्तदा जा सळधे देव्यं प्रजापतिः ।
उवाच सर्वरूपे त्वं सवंगासि क्षत्रियमि ।

इति । अत्र सवंगत्वविबरणरूपस्य सर्वरूपे इति संबंधनस्य सर्वोभिते इत्यर्थकरघा

परिकराङ्कुरालंकारः । सर्वाभिन्नत्वं च सिद्धमेवेत्यसोत्युक्तम् । अत एव साध्यत्य
धोतकस्य भविष्यसीत्यस्य सर्वक्षेत्रेषु तव सगुणभूतयो भविष्यन्तीत्येतत्परत्वम् ।
अतः सर्वक्षेत्रेषु विधमानेत्यप्यर्षः। सर्वान्तर्यामिणीति वा। ईदृशर्थत्रयमप्यभि-
ऐश्योजो देवपुराणे-

देया वा एष सिद्धान्तः परमर्षी महामते ।
एष वेदाश्च यज्ञाश्च स्वर्गश्चैव न संशयः ।।