पृष्ठम्:श्रीललितासहस्रनाम.pdf/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२२
[सप्तमशतकम्
ललितासहस्रनाम ।

पैति--दैत्यानां भण्डादीनां शमनी नाशिका ।

सर्वं ति--सवान् लोकान्स्ववशे कुरुते । यक्षामिति मन्तमव्ययम् ।।

सर्वार्थाति-सर्वेषां चतुर्णामथनां पुरुषार्थानां दात्री । सप्तयोगे ' न लोके
ति षष्ठ्षा एव निषेधकृद्भोगलक्षणषष्ठ्याः ‘तृजकाम्या’ मिति समसनिघे धेऽपि
शेषषष्ठभा समासः । उक्तं च देयपुराणे-

धर्मादींश्चिन्तितानर्थान्सर्वलोकेषु यच्छति ।
अतो देवी समस्यात। सर्वैः सर्वार्थसाधनः ।

इति


सविप्रोक्ति -सवितुजंगप्रभृतेः परशिवस्येयं सावित्री । 'प्रजानां च प्रसव-
नारसयितेति निगद्यत' इति विष्णुधर्मोत्सरात् ।

सवितृप्रकाशकरणासावित्रीयभिधा भवेत् ।
जगतः प्रसवित्रीति हेतुनानेन वापि च ।।

इति भारद्वाजमृतेश्च । ‘सावित्री प्रसस्थिते' रिति वासिष्ठरामयणा । दैवी

पुरण तै

त्रिदशं रचिता देवो वेदयोगेषु पूजिता।
भावशुद्धस्वरूपा च सावित्री तेन सा स्मृता । ।

इत्युक्तम् । देवीभागवते तु

त्रवणं स्यन्दनाथं च धतुरेष निषायते ।
स्रवण तेजसोत्पत्तिः सर्घवत्री तेन कथ्यत ।।

इत्युक्तम् । इयं च पुष्करती थघडामी दैवत। तदुक्तं षषुषे ‘सावित्री पुष्करे

नम्न तीर्थानां प्रवरे शुभ ’ इति ।

अथ परिभाषायां षट् त्रिंशनामानि भिद्यते ।
गेहपुषा-ज्ञवलेशविते रूपं बिंबा भूरि ।
धारिणेभाविगुणस्त्रिपदलतभतभजवषयः ।। २६ ।।

सच्चिदानन्देत–सत्वं चित्रमानन्दरच रूपं स्वरूपमत एष विधातरेवूपर

संeर्षेमस्या इति सच्चिदानन्दरूपण ।। १८७ ॥

इति भास्कररामेण कृते सौभग्यभास्करे ।
सप्तमेन शतेनाभूदष्टमी भोगवा । कल । ।। ७०४ ।।


इति भास्करराषेयादि ललितासहस्रभाष्ये सप्तमशप्तकं नामाष्टमी कदा । ।।