पृष्ठम्:श्रीललितासहस्रनाम.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ८]
२२१
सौभाग्यभास्करव्याख्या ।

राजपीठे ति-राज्ञां नृपाणामिन्द्रादीनां च पठेषु सिहासनेषु निवेशिता। निजा
अश्रिता यया ।। १४५ ।।

राज्य समीः कोशनाय चक्षुङ्गबलेश्वरी ।
साम्राज्यद यिनी सत्यसंश्र सागरमेव सा ।। १४६ ।।

राज्यलक्ष्मीरिति- राज्याभिमानिनी लक्ष्मी राज्यलक्ष्मीः। यस्या मन्त्रस्तम्

राने प्रसिद्धः ।

कोशति-कोशस्य भाण्डागारस्य दिव्यस्य अन्नमयादेव नाथ स्वामिनी ।

चतुरङ्गति– चत्वारि हस्त्यश्वरथपादातरूपाण्यङ्गानि येषां तेषां बलाना-
मीश्वरी । अङ्गान्येव बलं येषां तेऽङ्गबला व्यूहाः। चतुरवयवक ये ध्यूहास्तेषा-
मोशिश्री बा। अङ्गबले इवशब्द एव वा व्यूहवाची । तेन द्विगुत्वान्दीप् । चतुर्थी
व्यूहारमेयर्थः । ते च वासुदेव।द्य वैष्णवेषु पुराणेष्विव गंवशन्तेष्वपि पुराणेषु
प्रसिद्धस्ते त इहदादय: । शरीरपुरुषः छन्दःपुरुषो वेदपुरुषो महापुरुष इति
बद्.चोपनिषदुत वा।

साम्राज्येति--राजसूयेन यष्टा मण्डलेश्वरो वा राजधिराजो वै सम्राट्-
तस्य भावः सम्राज्यं तत्ते ।

ये नेष्टं रजसूयंन मण्डलस्येश्वरश्च यः ।
शास्ति यश्चज्ञया रज्ञः स सम्राट ।।

इत्यग्निपुराधीयकोशत् ।


सस्यंति- सत्ये अनुक्रम द्धये संत्रे प्रतामयदे यस्याः।

सागरेति–सागराः समुद्र एव मेखला का ची यस्या भूमेः सा ।। १४६ ।।

बक्षित बेयशमनं सर्वलोकवशंकरो ।
सर्वार्थदात्री सावित्री सच्चिदानन्दहपि ।। १४७ ॥

वीक्षितेति–धियं ज्ञानं क्षिणोति प्रापयतीतिति दीक्षा । ’अथातो दीक्षा कस्य

स्विद्धेतोर्दीक्षित इत्याचक्षत 'इत्यारस्य तं वा एतं दीक्षितं सन्तं दीक्षित इत्याचक्षत'
इत्यन्ताशयवंणाह्मणात् ।

शिष्येभ्यो मन्त्रदानेन पापं क्षपयतीति वा ।
दीयते कृपया शिष्ये क्षीयते पापसं चयः ।
तेन दीक्षेति कथितः ।

इति परानवतन्त्रात् । सा अस्य संजातेति दीक्षितस्तदभिन्नः ।