पृष्ठम्:श्रीललितासहस्रनाम.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२२०
[सप्तमशतकम्
ललितासहस्रनाम ।

ततश्च ४लक्षरमूत्राणामपीदृशोपपत्तिमूलक वेन तदुक्तरीयंत्र पदच्छेदे नातीबादरः
कर्तव्यः । अनेनैव न्यायेन सामवेदिभिवंदमयदयःपि १ळघम। न सहग्रयो ययमूल-
करवात्पौरुषेय एवेति न्यायविरोधे तस्याप्रमष्यमिच्छसि जैमिनेयाः प्रकृते
तूभयघपि पौनःक्षपरिहासंभवे ‘प्रस विश्रो प्रचण्डज्ञा प्रतिष्ठापक टकृतिरिति
पकारादिनामप्रायपाठे मेत्यस्य भिन्नपदवधीकरे संदर्भशुद्धघसमञ्जस्यात्तत्र
प्रचण्डनं यस्यैकपदवलिप्सया प्रकृते गतिपदानुषङ्गणापि नाभद्वयं स्वीकर्तुमुचित
मिति दिक्। सर्वथैकमेव नामेति यद्याग्रहस्तदंतमेव पदमिति संवत्रम् । शोभन
चासावनुलभवंति विग्रहे सूदुर्भात्ययः। सुदुर्लभ । अगतिः पुनरावृत्तिर्यया ।।
जमछे तमीति यावत ।

यम्य न पश्चिमं जग्म यदि वा शंकरः स्वयम् ।
तेनैव लभ्यते विद्य धीमत्पञ्चदशाक्षरे ।

इति ब्रह्माण्डपुरणात् । यद्वा । असुलभा प्रतिद्वं लोभं जग्म मानुष।दि छोभनं ।

ययेत्यर्थः । उक्तं च देवभगवते--

येनं श्रुतं भागवतं पुराणं नाधित यैः प्रवृत्रि; पुराणी ।
हुतं मूत्रं नैव धरामराणां तेषां वृधा जन्म गतं भराणाम् ।

इति । विष्णु भगवते वधैव 'नराधितो ये पुरुषः १ण' इति द्वितीयचरणः

पठ्यत इति भेदः । शोभनाऽसुरनायिकेत्यत्र शोभनानामसुराणां प्रह्रददी दीनामित्यर्थ
निर्वण्यं प्रकृते नामत्रयमपि सुवचम् ।। १४४ ।।

राजरजेइतरो रामद यिनी राज्यवल्लभा ।
राजस्कृपा राजपीडनिवेशितनिजश्रितः ।। १५५ ।।

राजराजेश्वरीति– राज्ञां देवराजार्दन मैं राजानो ब्रह्मविष्णुरुद्रास्तेषाम


पीश्वरी । राजराजस्य कुबेरस्येश्वरी वा ।

राश्यंति--राज्यं स्वाराज्यवैकुण्डकंवसःधिपःयादिकं दत शीलमस्याः ।

राज्यबलभ ति–पूवोंक्तानि राज्यानि वर्लभानि प्रियाणि यस्याः । राज्य-
शब्देन तपतयो राजानो वा कथ्यन्ते । अत एव श्री.गरे तेषां वराः स्मर्यते ।
यदा दुर्वासाः

मध्यक्षोष्याममृणुर्महेन्द्रनीलमकानि च सरांसि ।
शतावरीस हो।यान्भूपाल नपि पुन:पुन: प्रणुमः ।

इति । अमुयोरित्यस्य प्रयोदशचतुर्दशशाकयोरित्यर्थः ।


राजकृपेति –राजन्ती शोभमाना कृपा यस्याः।