पृष्ठम्:श्रीललितासहस्रनाम.pdf/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ८]
२१९
सौभाग्यभास्करव्याख्या ।

आवाभवंति-भाषा द्रव्यगुणादयोऽभवः प्रागभयादयस्तंभयैरपि विव
जिता 1 नन्भयेषामभवस्याप्यभवत्वेन तदुत्त्रे कथमभावविवजतत्व म । क्रिय
प्रागभावप्रध्वंसात्यन्ताभवदयोऽपि द्रव्यगुणादिप्रतियोगिक एव व}aध्याः प्रकार
स्त रायोगात् । ततश्च द्रव्याभवभावे द्रव्यत्वं द्रव्यभवे च द्रव्याभावत्वमेवापद्यत
इति कथं भावाभावविवक्षितत्वमिति चेत् । न व्या(सपादैत्र परिहृमस्यात् । तदुतिं
कढे याभवद्धे

अधिष्ठनावशेषो हि नाशः कतिपतयस्तनः ।
भाषस्यैव ह्यभधत्वं नाशो भावस्य भावता ।।
भवभवस्वरूपाभ्यामन्य एव हि कथितः }
अधिष्ठानस्य नाशो न सत्यत्व।देव सर्वदा ।

इति । अधिष्ठानमममत्तपदार्थप्रतिषोगिकाभावस्य तदभावस्य चाधिष्ठानद्देन

तत्र वतिता । अधिष्ठनविषमसत्ताकस्याभाववन्निष्ठानस्वरूप एव न भिन्नः ।
अधिष्ठानं तु सस्यस्वादेव न नश्यतीति समुदायार्थः।

सुखेतिमुखं नोपवास दिरूपकायक्लेश ध्येयस्वरूपनियमनिग्धादिकं चान्तरे
णाप्याराध्या । तयच कर्मे हिमवन्तं प्रति भगवया बयनम ‘अशक्तो यदि मां
ध्यातुमीश्वरं रूपमव्यय 'मित्पादिनोत्तरोत्तरं सुलभ प्रकरोपदेशः। न चैतावता पाप-
मशङ्कनीयमित्याहुः ।

शुभकरोति -शुभकरो शुभं पुण्यमेव करोति ।

शोभनेति---मोक्षदिपुरुषार्थरूपस्त्राच्छोभन मुखोपास्यत्यमुपमा च गतिः
प्राप्तव्यं स्थानम् । गम्यत इति गतिः फलम् । ज्ञानमुपायो भा' गतिर्माणं दशाय
च ज्ञाने यात्रास्पषययो ‘रिति विश्वः । ‘एषेव सर्वभूतानां गतीनतम गति
रिति कौमत् । शोभनायं सुलभयं गत्यै नम इति चतुर्थात्रये ध प्रयोगः । अत्र
शोभनागति; सुलभागतिरति गतिपदानुषङ्कण नामद्वयं मुवचनम् । तावतैव पन
रक्तपरिहार संभवात् । अत्र हि शोभनेति पदत्रयं पठ्यते । सुपुत्र नलिनी मुक्षुः
शोभनेति यथास्थिसमेकं न|म। सुवासिन्यर्चनप्रीतशोभनंयत्र चतुरक्षरमशोभनेति
तृितीयम् । प्रकृते चकरप्रश्लेषायोगात्पार्थक्यायोग(कचोत्तरपदेनैकवाक्यतां कल्पयित्वा
पौनरुक्तञ्चद्ध्रियत इति स्थितः । मतिरमतिरिस्यादिरीत्या पदच्छेदेऽप्येपैवोपपति
मूलम् । भगवषदं विष्णुसहस्रनामभष्टये ईदृशभिरेवोपपतिभिः पदच्छेदस्य निर्णन
तत्स्यात् । यथा निधिरश्रय इत्यत्र पदद्वयस्यैकना मत्वमव्ययः पुरुषः साक्षीत्यनेन
पौनरुक्त्यपरिहारय। एवं स्थविरो भुवः शाश्वतः स्थाणुः सर्वविद्भानुर्वाचस्पतिरुदार
धीरीत्यादिषु । एवं जननजनजस्मादिभ्रम इत्यनेन पुनक्तिपरिजिहीर्षया। जुलः
शरभो भीम इत्यत्राभीम इयकरप्रश्लेषः कृतः । एवमिष्टो विशिष्ट इत्यादि ।