पृष्ठम्:श्रीललितासहस्रनाम.pdf/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१८
[सप्तमशतकम्
ललितासहस्रनाम ।

ज्येष्ठसामे' स्युज्ज्वलायां हरेर्दत्तोक्तेः । बृहत्साम तु ' सवं नश्चित्रं 'त्यस्यामृचि
गयमानं प्रसिद्धमे । बGज्येष्ठशब्दयोः पर्यायस्वसंभवश्च । तेन ज्येष्ठसामने
रूपेति वा बृहत्सामरूपेत व व्यया।

जाणीति-. ‘ब्राह्मण मंडिजक पुत्रक द्विजपत्नीषु विश्रुते' ति विश्वको
शादौषधिविशेषरूपा द्विजश्रमाश्ररूपा व संवद्विशेषरूप वा। उक्तं च । संमयाघर
समुत ' ब्राह्मणी देतपुष्पाढघ संवित्स! देवतात्मिके ‘ति । अथवा शिवस्य ब्रह्म
णस्यजातिमवद् ब्राह्मण। तथाच छान्दोग्ये श्रूयते 'विरूपाक्षोऽसि दन्ताच रिति
शिवं प्रकृत्य ‘त्वं देवेषु ब्राह्मणोऽस्यहं मनुष्येषु ब्राह्मणमुपधावस्थप त्वा धावामी
ति । पराशराबिस्यकमेवासिष्ठले ड्रयु स्मर्यते—

ब्राह्मणो भगवान्सब्रो ब्राह्मणानां हि दैवतम् ।
विशेषाद् ब्राह्मणो रुद्रमीशानं शरणं व्रजेत् ।।

इति । विष्णु भगवतेऽपि `न मे गर्भमिमं ब्रह्मन्नि' त्यादिन शिवकोपाधिपस्या-

दित्या तस्य ब्राह्मणस्वं व्यक्तीकृतमिति तु वितस्वविवेके द्रष्टव्यम् ।

बाह्यति---अविद्यतिरिक्त जडजातिसद्भावे मनभव इत्यत आह श्राद्धे ।
‘ब्राह्मो जाता' विति निपातनात्साधुः । बगत्मिक व ।

ऐति-- ब्रह्मानन्दो यस्याः समृणायाः। मत्वर्थीयाच्प्रत्ययेन ब्रह्मानन्दयती
व ।

बलिप्रियं--बलिनोऽवद्यानिराससमर्थाः कामदशभुजं तरः प्रिय दया
पात्रं यस्याः । बलिनामक राजा प्रियो यस्य वामनस्य तदभिन्न व पूजोपहारः
प्रिया यस्या वा ।। १४३ ।।

भाषारूपा गृहस्सेन भावाभावविवर्जिता ।
सुखराध्या शुभकरो शोभनसुलभातिः।। १४४ ।।

भवति--- संस्कृतप्राकृतादिभाष रूपं यस्याः । भाषाभिनिरूप्यत इति वा ।

तदुक्तं

संस्कृतेनैव केप्याहुः केचिन्म्लेच्छादिभाषया ।
साधारण्ये न केऽपि स्वां प्राकृतेनैव केचन ।

इति ।


इहसेनेति--बृहती अपार सेना चतुरङ्गबलं यस्यः। बृहत्सेनास्यराज-
विशेषरूपा वा ।