पृष्ठम्:श्रीललितासहस्रनाम.pdf/२४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ८]
२१७
सौभाग्यभास्करव्याख्या ।

निहतेति-“ यत्र नाभ्यपश्यति’ इत्यादिना ' यदल्पं तमयं 'मित्यन्तेन भूत्र
मैतदर्शनस्यानित्यविषयत्रताप्रतिपादनेन तस्य हेयस्वान्निर्गतं द्रुतं यस्यां सा निद्रेता।

न पुनर्दूतं पूर्व स्थितं पश्चान्निर्गतम् । मूलत एव तु नःस्तीत्याह-हेतवजतेति ।
भेदस्यताधिकस्वेन सार्वकालिकासदभवादिति भावः ।। १४२ ।।

अन्नद वसुधा वृद्धा ब्रह्मा स्मंश्यस्वरूपिणी ।
बृहती ब्राह्मणी ब्राह्म ब्रह्मानन्दा बलिप्रिया ।। १८३ ।।
अन्नदेति अन्न जनेभ्यो ददाति ।

वसुषेति--बर् धनं रनं च ददाति । तथा च बहवष्यके ' स वा एष

महान आत्मान्नादो अमुदरे विन्दते वसु य एवं वेदे' ति । अत्रान्नमाप्तमन्ताद्ददा-
तोये बगेव व्याख्यातं समुदायकैः।

बद्धेति -- वृद्धा बरळ । 'यं जीण दण्डेन वञ्चसी' ति श्रुतेः । वछवसि
गच्छमीत्यर्थः । सर्वेष्यंछवा जगद्धेपेणभिवृद्धत्वाद्वा वृद्ध । वर्धयति जगदिति वा
णिजन्तार्तरि क्तः ।

अतिव्रण चैतन्येन मह आत्मनां जीवनामंश्यमेव स्वं निजं रूपमस्याः।
यद् ब्रह्मनोः शिथवियोरैक्यभेचे स्त्र मद्वंस्वं प्रतिपाईं यस्य स हंसमन्त्र रूप
मस्या इति । सदुक्तं स्कन्दे यशवंभवखण्डे–

थवा वमन्त्रोऽय जीवामप्रक्षिपादकः ।
अ शब्दस्य इवावलोके जीवात्मवस्तुनि ।।
शक्तिमन्त्रः मव राख्थ: परमेश्वरवाचकः ।
प्रकृतार्थं प्रसिद्धत्वात्प्रम १रमेश्वरः ।।
महदाद्यणुपर्यन्तं जगत्सर्वं चराचरम् ।
जायते वर्तते चैव लीयते परमेश्वरे ।
संसर्वेिन भातोहं स एव परमेश्वरः।
सोहमेत्र ने गंदेह. मन्भतिप्रमणतः ।।

इति । एतेन त्रिशस्यां हंसमश्नार्थरूपिणीति नाम व्याख्यातम् ।


हतीति -- महतो मही यत्रावृती । पत्रिशदक्षरछन्दोविशेषरूपा वा ।
न च ‘गायत्री छन्दमामम' ति कर्मवचनविरोधःउभपारमत्वाङ्गीकारे तदभावात्।
अत एव ‘बृहत्साम तथा माम्ना’ मिति भगवतो वासुदेवस्य त्रिवरूपवर्णने गोप्त-
यवनस्य भगवत्मा विश्वरूपवर्णनयं न 'ज्यं तं साम च सामस्मि' ति कौर्मवचनेन
न विरोधः । तलवकारिणां शाखाया' मूदुत्यं चित्रमित्यनयोउँचोर्गायमानं साम
2