पृष्ठम्:श्रीललितासहस्रनाम.pdf/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२१६
[सप्तमशतकम्
ललितासहस्रनाम ।

एकाकिनीति --- एकाकिनो द्वितीयराहित्यात् । 'एकदाकिनिवसह्य
इकिनि प्रस्थयः । 'सोऽबिभे तस्मादेकाको बिभेति सहायमीक्षते यमदग्न्यन्नास्ति
कस्मथं भैिमीति तत एवास्य भयं वीणये ‘ति बृहरण्यकश्रुतेः । वीपुराणे

एकं लोकान् प्रप्तति एकैव स्थापयत्यपि ।
एकैव सृजते विश्वं तस्मादेकाकिनी मता । ।

इति ।

अप परिभवायां च तु त्रिशश्नामानि त्रिभजते ।
भूगीणबलः खभ१भविभोर्पबेद्भवम् ।
हस्त शिवंकं वा भजते बाह्यमभव मृगान् ॥ २५ ॥
एकमित्यस्य द्वादशाक्षरमेकं नमेयर्थः ।। २५ ।।

भूमेति—यंत्र नान्यत्पश्यति नान्यच्छुणोती' त्यादिना 'यो वै भूमा तन्मुख

मिश्यन्तेन भृतौ प्रतिपादितो भूमा ब्रह्मेति भूभधिकरणे निर्णातरूपत्वाद्भूमरूपा ।
यद्वा बलों भू च बहो' रिति निष्पन्न बहूधको भमशब्दः । ततर्क व ऐकाकि
न्यपि बहुरूपेत्यर्थः । तदुक्तं देवीपुराणे .

एकाप्युपाधिो भूमा शिवा सचैत्र विश्रुता ।
यथानुरज्यते वर्णविचित्रै: स्फटिक मणिः ।
तथा गुणवt६व भूमानमेति वश्यंते ।
एको वा यथा मेघः पृथक्वेन च निष्ठति ।
वर्गतों रूपतश्चैव तथा गणवशमा ।
नभसः पतितं तोयं यथा नानारसं भवेत्
भूमे रसवशषण तथा गुणवशादुमा ।
यथा द्रव्यविशेषेण वायुरेकः पृथग्भवेत् ।
दुर्गन्ध वे सुगन्धो वा तथा गुणवशादुमा ।
यथा व गार्हपत्योऽग्नि रम्यसंज्ञान्तरं व्रजेत् ।।
दक्षिणाह्वतीयादि ब्रह्मादिषु तथैव स ।
एकत्वेन च भूम्ना च प्रोक्ता देवी निदर्शनैः ।
तस्माद्भक्तिः पर । कय सवैगरवप्रसिद्धय ।

इति । भूर्मपुराणेऽपि--

एक कामेश्वरी शक्तिरने कोपाधियोगतः ।।
परावरेण रूपेण क्रयते तस्य सन्निधौ ।