पृष्ठम्:श्रीललितासहस्रनाम.pdf/२४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
कला ८]
२१५
सौभाग्यभास्करव्याख्या ।

शुद्धात्मा शनरूपारमा महात्मा सप्तमः स्मृतः ।
अष्टमस्तेषु भूतारमेयध्यमानः प्रकीर्तिताः ।।

इति । पञ्चमहाभूतानि सूर्याचन्द्रमसौ जीव नभस्वर्गदीक्षितानामन्यतम एक इस्पष्ट

संख्या मूर्तयो यस्याः । 'भूतानि पुष्पवन्तो स्वरिति देवमष्टमूर्तय' इति शक .
ह्स्यात् । विष्णुपुराणेऽपि प्रथमेंशे

सूर्यो जलं महो वह्निर्वायुराकाश एव च ।
दीक्षितो ब्राह्मणः सोम इत्यष्टौ मूर्तयो मता: ।
पल्यः सुवर्चला चोमा सुकेशी चापरा शिव ।
स्वाहादितिस्तथा। दक्ष होहिणी च यथाक्रमम् ।
शनैश्चरस्तथा शुको लोहिता।ङ्गो मनोजवः ।
स्कन्दः स्वगथ संतान वृधस्वनुक्रमासुता ।।

इति लंङ्ग दूषतम् -

अष्टौ प्रकृतयो देव्या मूर्तयः परिकीर्तिताः।
तथा विकृतयतपा देहा बद्धविभूतयः ।

इति ।

भूमिरापोऽनलो वायुः खं मनो बहिरेव च ।
अहंकार इतीव मे भिन्न प्रकृतिरष्टधा ।

इति भगवता गता मूर्तयो यस्या इति व । कुलाष्टकस्वरूपेत्यर्थो व । तथै

समयापारस्म हो

गणिका शोषिइकी वेब कैवर्ता रजको तथा ।
तत्रकारी जमंकारो मातङ्ग पुंश्चली तथा ।

इति । अथवा स्वरुपाङ्गी दीर्घकेश या साजङ्गकुसुमा मते 'त्यादिन यमले

अष्टानां लक्षणान्युक्तानि । लक्ष्याणि तु तृतीयावरणं प्रसिद्धानि तदष्टकरूपा ।
ब्रह्मादिवशिन्यादिस्वरुपेति वा ।

अजेति-अजामेकां लोहितशुक्लकृष्ण 'मित्यादिश्रुतिप्रसिद्धाया अवयरूपाया
अज।ो। जेथी। नरूपधादज्ञाननाशिकेति यावत् ।।

लोकेति - लोकानां चतुर्दशसंस्थानां यात्रां प्रलयं संरक्षणं च विधातुं शल
मंस्याः ।